UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
dīkṣā
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13313
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samāvṛttā ācāryā niṣeduḥ // (1)
Par.?
tān ha yajño dīkṣiṣyamāṇān brāhmaṇarūpaṃ kṛtvopodeyāya // (2)
Par.?
itthaṃ ced vo 'pasamavatsur hanta vo 'haṃ madhye dīkṣā iti // (3)
Par.?
ta ūcur naiva tvā vidma na jānīmaḥ // (4)
Par.?
ko hīd avijñāyamānena saha dīkṣiṣyatīti // (5)
Par.?
yan nv idaṃ dīkṣiṣyadhve bhūyo na dīkṣiṣyadhve // (6)
Par.?
athavā u evaṃ dīkṣayiṣyatha saṃ vai tarhi mohiṣyatha // (7) Par.?
mohiṣyati vo yajñaḥ sarve te dīkṣayiṣyatheti // (8)
Par.?
athavā u ekaṃ dīkṣayiṣyatha te vā ahīnartvijo gṛhapatayo bhaviṣyatha // (9)
Par.?
te tūṣṇīṃ dhyāyanta āsāṃcakrire // (10)
Par.?
sa hovāca kiṃ nu tūṣṇīm ādhve // (11)
Par.?
bhūyo vaḥ pṛcchāmaḥ // (12)
Par.?
pṛcchateti yan nv idaṃ dīkṣiṣyadhva upame etasmin saṃvatsare mithunaṃ cariṣyatha nopaiṣyatheti // (13)
Par.?
dhig iti hocuḥ // (14)
Par.?
kathaṃ na dīkṣitā upaiṣyāmo nopaiṣyāmahā iti // (15)
Par.?
te vai brāhmaṇānām abhimantāro bhaviṣyatha // (16)
Par.?
reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti // (17)
Par.?
athavā upeṣyāmo nopeṣyāmahā iti // (18)
Par.?
te vai dīkṣitā avakīrṇino bhaviṣyatha // (19)
Par.?
na ha vai devayānaḥ panthā prādurbhaviṣyatīti // (20)
Par.?
tiro vai devayānaḥ panthā bhaviṣyatīti // (21)
Par.?
te vayaṃ bhagavantam evopadhāvāma yathā svasti saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam // (22)
Par.?
Duration=0.15149903297424 secs.