Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12792
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 8,6(1) Die Darbringung fr eine kranke Kuh
dve duhanty agnihotrāya // (1) Par.?
jyāyān vā ekasyā dugdhād agnihotriṇo lokaḥ // (2) Par.?
yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati // (3) Par.?
manuś ca vā idaṃ manāyī ca mithunena prājanayatām // (4) Par.?
yat sthālyā ca dohanena ca duhanti mithunād eva prajāyate // (5) Par.?
sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyāt // (6) Par.?
eṣā vā asya jātavedasyā tanūḥ krūrā // (7) Par.?
etayā vā eṣa paśūñ śamāyate // (8) Par.?
tām evāsya bhāgadheyena śamayati // (9) Par.?
yadi tad ati śamāyeta agne duḥśīrtatano juṣasva svāheti juhuyāt // (10) Par.?
eṣā vā asya śṛṇatī tanūḥ krūrā // (11) Par.?
etayā vā eṣa paśūñ śamāyate // (12) Par.?
tām evāsya bhāgadheyena śamayati // (13) Par.?
yadi tad ati śamāyeta dvādaśa rātrīḥ sāyaṃ sāyaṃ juhuyāt // (14) Par.?
dvādaśa vai rātrayaḥ saṃvatsarasya pratimā // (15) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (16) Par.?
tam āhitāgnayo darśapūrṇamāsina indhate // (17) Par.?
teṣāṃ vā ṛtava eva dārūṇi // (18) Par.?
ye sthaviṣṭhā aṅgārās te māsāḥ // (19) Par.?
ye kṣodiṣṭhās te 'rdhamāsāḥ // (20) Par.?
ahorātrāṇi murmurāḥ // (21) Par.?
yat sadhūmaṃ jyotis tad vaiśvadevam // (22) Par.?
yal lohitaṃ tad vāruṇam // (23) Par.?
yat suvarṇaṃ tad bārhaspatyam // (24) Par.?
yan na lohitaṃ na suvarṇaṃ tan maitram // (25) Par.?
yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam // (26) Par.?
atho amuṣya ca vā etad ādityasya tejo manyante 'gneś ca // (27) Par.?
tasmāt tarhi hotavyam // (28) Par.?
yaddhyevāsann apidadhāti taddhinoti // (29) Par.?
āvir vai nāmaiṣāhutiḥ // (30) Par.?
āvirbhūyaṃ devamanuṣyeṣu gacchati ya evaṃ veda // (31) Par.?
I 8,6(2) Das Brennhold und die Darbringung
na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā // (32) Par.?
tat tathaiva hotavyaṃ yathāgniṃ vyaveyāt // (33) Par.?
sā hi yatā // (34) Par.?
sā pratiṣṭhitā // (35) Par.?
tasmān mahān agnihotrasyedhmaḥ kāryaḥ // (36) Par.?
I 8,6(3) Nach dem Tod eines Agnihotra-Opferers
yo vai bahu dadivān bahv ījāno 'gnim utsādayate 'kṣit tad vai tasya // (37) Par.?
tad ījānā vai sukṛto 'muṃ lokaṃ nakṣanti // (38) Par.?
te vā ete yan nakṣatrāṇi // (39) Par.?
yad āhur jyotir avāpādi tārakāvāpādīti te vā ete 'vapadyante // (40) Par.?
āptvā sthite ta idaṃ yathālokaṃ sacante yadāmutaḥ pracyavante // (41) Par.?
atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitam // (42) Par.?
tiro vā ījānād yajño bhavati // (43) Par.?
tad ābhyām evāgnibhyāṃ dagdhavyaḥ // (44) Par.?
svaṃ vā etad iṣṭam anvārohati // (45) Par.?
apareṇa dagdhavyā3ḥ pūrveṇā3 iti mīmāṃsante // (46) Par.?
ubhau samāhṛtyāntarā dagdhavyaḥ // (47) Par.?
tad avakᄆptatamam // (48) Par.?
gṛhṇīyān naktam agnim // (49) Par.?
asuryā vai rātriḥ // (50) Par.?
jyotiṣaiva tamas tarati // (51) Par.?
divā ha vā asmā asmiṃlloke bhavati // (52) Par.?
prāsmā asau loko bhāti ya evaṃ veda // (53) Par.?
I 8,6(4) Die Opferwirkung des Agnihotra
bhūr bhuvaḥ svariti purastāddhotor vadet // (54) Par.?
ebhyo vā etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai // (55) Par.?
yat sāyaṃ juhoti sahasraṃ tena kāmadughā avarunddhe // (56) Par.?
yat prātaḥ sahasraṃ tena // (57) Par.?
yad asyāgnir ādhīyate sahasraṃ tena // (58) Par.?
yamarājyaṃ vā agniṣṭomenābhijayati somarājyam ukthyena sūryarājyaṃ ṣoḍaśinā svārājyam atirātreṇa // (59) Par.?
etāni vai sarvāṇīndro 'bhavat // (60) Par.?
etāni sarvāṇi bhavati ya etair yajate // (61) Par.?
sarvam etad bhavati ya evaṃ veda // (62) Par.?
haviṣmān vā ekaḥ // (63) Par.?
devayājy ekaḥ // (64) Par.?
sahasrayājy ekaḥ // (65) Par.?
yo 'gnihotraṃ juhoti sa haviṣmān // (66) Par.?
yo darśapūrṇamāsau yajate sa devayājī // (67) Par.?
yaś cāturmāsyairyajate sa sahasrayājī // (68) Par.?
agnihotre vai sarve yajñakratavaḥ // (69) Par.?
sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti // (70) Par.?
Duration=0.10248708724976 secs.