Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 8,9(1) Wenn die Sonne ber der noch nicht dargebrachten Agnihotra-Milch aufgeht
anv agnir uṣasām agram akśad anv ahāni prathamo jātavedāḥ / (1.1) Par.?
anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha / (1.2) Par.?
ity abhimantrayeta yasyāhutam agnihotraṃ sūryo 'bhyudiyāt // (1.3) Par.?
anukśāyaivainat punar avarunddhe // (2) Par.?
tad āhur amuṃ vā eṣa lokaṃ samārohayati saha prajayā paśubhiś ca yajamānasya // (3) Par.?
tasmād uta bahur āhitāgnir apaśur bhavatīti // (4) Par.?
tad upastheyaḥ // (5) Par.?
ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam / (6.1) Par.?
ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca // (6.2) Par.?
vasīyān bhavati / (7.1) Par.?
yajamāno // (7.2) Par.?
maitraṃ caruṃ nirvapet sauryam ekakapālaṃ yasyāhutam agnihotraṃ sūryo 'bhyudiyāt // (8) Par.?
mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti // (9) Par.?
mitram ahaḥ // (10) Par.?
yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti // (11) Par.?
atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati // (12) Par.?
I 8,9(2)
yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām // (13) Par.?
dvayor gavoḥ sāyam agnihotraṃ juhuyāt // (14) Par.?
ubhayam evāsmai bhāgadheyaṃ prayacchati sāyantanaṃ ca prātastanaṃ ca // (15) Par.?
yad vai puruṣasyāmayaty aśnātī3 nāśnātī3 iti vai tam āhuḥ // (16) Par.?
nāśnātīti ced āhus tad vāva so 'mṛteti // (17) Par.?
yan nāśnīto na vyāharato 'nv evainam amrātām // (18) Par.?
tapasainaṃ punar avarundhāte // (19) Par.?
agnaye vratapataye 'ṣṭākapālaṃ nirvapet // (20) Par.?
agnir vai devānāṃ vratapatiḥ // (21) Par.?
tam eva bhāgadheyenopāsarat // (22) Par.?
sa enaṃ vratam ālambhayati // (23) Par.?
yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt // (24) Par.?
eti vā etad agniḥ // (25) Par.?
yad apakṣāyati yatraivainam anuparāgacchati tata enaṃ punar avarunddhe // (26) Par.?
agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasyāgnir apakṣāyet // (27) Par.?
bahiṣpathaṃ vā eṣa eti yasyāgnir apakṣāyati // (28) Par.?
agnir vai devānāṃ pathikṛt // (29) Par.?
tam eva bhāgadheyenopāsarat // (30) Par.?
sa enaṃ panthām apinayati // (31) Par.?
anaḍvān dakṣiṇā // (32) Par.?
sa hi panthām apivahati // (33) Par.?
I 8,9(4) Wenn das Opferfeuer mit einem Lauffeuer vermischt wird
agnaye śucaye 'ṣṭākapālaṃ nirvaped yasyābhyādāvyena saṃsṛjyeta // (34) Par.?
aśucitara iva vā eṣa yad abhyādāvyaḥ // (35) Par.?
I 8,9(5) Wenn das Feuer H¦user verbrennt
yad agnaye śucaye śucim evainaṃ medhyaṃ karoti // (36) Par.?
agnaye kṣāmavate 'ṣṭākapālaṃ nirvaped yasyāhitāgneḥ sato 'gnir gṛhān dahet // (37) Par.?
agnir vā etasya kṣāmo gṛhān abhyucyati // (38) Par.?
sa dahaty evāparam // (39) Par.?
yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati // (40) Par.?
adāhuko 'syāparam agnir gṛhān bhavati // (41) Par.?
I 8,9(6) Wenn das Feuer ausgeht
yasyāgnir anugacchet tebhya evāvakṣāṇebhyo 'dhi manthitavyaḥ // (42.1) Par.?
tad enaṃ svād yoneḥ prajanayati // (43) Par.?
yadi na tādṛśāni vāvakṣāṇāni syur bhasmanāraṇī saṃspṛśya manthitavyaḥ // (44) Par.?
svād evainaṃ yoneḥ prajanayati // (45) Par.?
agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvaped yasyāgnir anugacchet // (46.1) Par.?
na hi vā etasmā apidhīyate 'thaiṣo 'nugacchati // (47.1) Par.?
oṣadhayo vai pāvakāḥ // (48.1) Par.?
oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya // (49.1) Par.?
I 8,9(7) Wenn ein Wagen zwischen den Feuern schief f¦hrt
trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante / (50.1) Par.?
tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān // (50.2) Par.?
iti juhuyād yady ano vā ratho vāntarā viyāyāt // (51) Par.?
etāvanto vai yajñasya tantavaḥ // (52) Par.?
devatā vā etāḥ // (53) Par.?
tān vā etat samavṛkṣat // (54) Par.?
tāḥ saṃdadhāti // (55) Par.?
etaddha sma vā āhur dākṣāyaṇās tantūnt samavṛkṣad gām anvatyāvartayeti // (56) Par.?
gaur hi yajñiyā medhyā // (57) Par.?
idaṃ viṣṇur vicakramā iti padaṃ yopayati // (58) Par.?
viṣṇoḥ svid eva yajñasya vikrāntam akaḥ // (59) Par.?
apo 'nvatiṣiñcati śāntyai // (60) Par.?
Duration=0.17561292648315 secs.