Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12811
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 9,3(1) Der Daśahotṛ-Spruch
prajāpatir vā eka āsīt // (1) Par.?
so 'kāmayata yajño bhūtvā prajāḥ sṛjeyeti // (2) Par.?
sa daśahotāraṃ yajñam ātmānaṃ vyadhatta // (3) Par.?
sa cittiṃ srucam akuruta cittam ājyaṃ vācaṃ vedim ādhītaṃ barhiḥ // (4) Par.?
sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvāyatanam aicchat // (5) Par.?
sa vai trivṛta eva prāṇān āyatanam acāyat // (6) Par.?
taiḥ prajā asṛjata // (7) Par.?
ūrdhvam udatṛṇat pūrvapakṣaḥ pañcadaśaḥ // (8) Par.?
tena devān asṛjata // (9) Par.?
te devā ūrdhvā āpyāyanta // (10) Par.?
ūrdhva āpyāyate ya evaṃ veda // (11) Par.?
avāṅ avātṛṇad aparapakṣaḥ pañcadaśaḥ // (12) Par.?
tenāsurān asṛjata // (13) Par.?
te 'surā avāñcaḥ prādhvaṃsanta // (14) Par.?
prāsya bhrātṛvyo dhvaṃsate ya evaṃ veda // (15) Par.?
divā devān asṛjata naktam asurān // (16) Par.?
te devāḥ śuklā abhavan kṛṣṇā asurāḥ // (17) Par.?
satyena devān asṛjatānṛtenāsurān // (18) Par.?
te devāḥ satyam abhavann anṛtam asurāḥ // (19) Par.?
dakṣiṇena hastena devān asṛjata savyenāsurān // (20) Par.?
te devā vīryavanto 'bhavan mṛddhā asurāḥ // (21) Par.?
tato devā abhavan parāsurāḥ // (22) Par.?
tad ya evaṃ veda bhavaty ātmanā // (23) Par.?
parāsya bhrātṛvyo bhavati // (24) Par.?
I 9,3(2)
so 'manyata kva hoṣyāmīti // (25) Par.?
sa tad eva nāvindat prajāpatir yatrāhoṣyat // (26) Par.?
no asyānyaddhotvam āsīt prāṇāt // (27) Par.?
sa vā indram evāntar ātmanāyatanam acāyat // (28) Par.?
sa indraṃ gaccha svāhety apānat // (29) Par.?
vīryaṃ vai prāṇaḥ // (30) Par.?
vīryam indraḥ // (31) Par.?
vīrya eva vīryam ajuhot // (32) Par.?
Duration=0.069400072097778 secs.