Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya, vaiśvadeva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12838
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 10,5(1) Der Ursprung der Cāturmāsya-Opfer
devāś ca vā asurāś cāsmiṃlloka āsan // (1) Par.?
sa prajāpatir akāmayata prāsurān nudeya prajāḥ sṛjeyeti // (2) Par.?
sa cāturmāsyāny apaśyat // (3) Par.?
cāturmāsyair vai so 'surān prānudata // (4) Par.?
cāturmāsyaiḥ prajā asṛjata // (5) Par.?
tad ya evaṃ vidvāṃś cāturmāsyair yajate pra bhrātṛvyaṃ nudate // (6) Par.?
pra prajayā ca paśubhiś ca jāyate // (7) Par.?
agniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjata // (8) Par.?
ukthyād varuṇapraghāsān yajñakratuṃ nirmāyemāḥ prajā varuṇenāgrāhayat // (9) Par.?
atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan // (10) Par.?
I 10,5(2) Die fnf wiederkehrenden Opfergaben 1
sṛṣṭā vā anyāḥ prajā āsann asṛṣṭā anyāḥ // (11) Par.?
atha prajāpatir akāmayata prajāḥ sṛjeyeti // (12) Par.?
saṃvatsaro vai yajñaḥ // (13) Par.?
yajñaḥ prajāpatiḥ // (14) Par.?
sa ete mithune payasī ātmann adhattodhanyaṃ ca vahyaṃ ca // (15) Par.?
athaitābhyo devatābhya etāni havīṃṣi bhāgaṃ niravapat // (16) Par.?
taiḥ prajā asṛjata // (17) Par.?
ṛtubhyo vai tāḥ prajāḥ prājāyanta // (18) Par.?
ṛtavo vā etāni pañca havīṃṣi // (19) Par.?
pañca hy ṛtavaḥ // (20) Par.?
tataḥ prajāyate // (21) Par.?
I 10,5(3) Die fnf wiederkehrenden Opfergaben 2
agnir eva prāvāpayat // (22) Par.?
somo vai reto 'dadhāt // (23) Par.?
mithunaṃ vā agniś ca somaś ca // (24) Par.?
savitā prāsuvat prajananāya // (25) Par.?
saṃvatsaro vai savitā // (26) Par.?
dvādaśa māsāḥ saṃvatsaraḥ // (27) Par.?
tasmād dvādaśakapālaḥ // (28) Par.?
atho vaiśvadevatvāyaiva dvādaśakapālaḥ // (29) Par.?
upāṃśu yajati // (30) Par.?
anirukto hi saṃvatsaraḥ // (31) Par.?
sarasvaty eva sṛṣṭāsu vācam adadhāt // (32) Par.?
pūṣaṇaṃ pratiṣṭhām abhyasṛjyanta // (33) Par.?
vāg vai sarasvatī // (34) Par.?
paśavaḥ pūṣā // (35) Par.?
mithunaṃ vāk ca paśavaś ca // (36) Par.?
madhyataḥ prajāpatināsṛjyanta // (37) Par.?
antato mithunād viṣūcīḥ prājāyanta // (38) Par.?
tan madhyata evaitat prajāpatinā sṛjyante // (39) Par.?
athādo 'ntato mithunād viṣūcīḥ prajāyante // (40) Par.?
I 10,5(4) Die fnf wiederkehrenden Opfergaben 3
vārtraghnāni vā etāni havīṃṣi // (41) Par.?
agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā // (42) Par.?
pūṣainaṃ vīryeṇānvatiṣṭhata // (43.2) Par.?
I 10,5(4) Die Zubereitung des Quarks 1
vijitir vā etāni havīṃṣi // (44) Par.?
indro vai vṛtram ahan // (45) Par.?
sa viṣvaṅ vīryeṇa vyārchat // (46) Par.?
tad idaṃ sarvaṃ prāviśad apa oṣadhīr vanaspatīn // (47) Par.?
tena devā aśrāmyan // (48) Par.?
tat samanayan // (49) Par.?
tat sāṃnāyyasya sāṃnāyyatvam // (50) Par.?
tad ya evaṃ vidvānt sāṃnāyyena yajata ṛdhnoti // (51) Par.?
Duration=0.13657093048096 secs.