Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varuṇapraghāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 10,13(1) Die Karīra-Frchte
prajāpater vā etaj jyeṣṭhaṃ tokaṃ yat parvatāḥ // (1) Par.?
te pakṣiṇa āsan // (2) Par.?
te parāpātam āsata yatrayatrākāmayanta // (3) Par.?
atha vā iyaṃ tarhi śithirāsīt // (4) Par.?
teṣām indraḥ pakṣān achinat // (5) Par.?
tair imām adṛṃhat // (6) Par.?
ye pakṣā āsaṃs te jīmūtā abhavan // (7) Par.?
tasmād ete sadadi parvatam upaplavante // (8) Par.?
yonir hy eṣām eṣa // (9) Par.?
tato yaḥ prathamo rasaḥ prākṣarat tāni karīrāṇy abhavan // (10) Par.?
tad etad ut prāvṛṣi jīmūtāḥ plavante yajante varuṇapraghāsaiḥ // (11) Par.?
karīrāṇi bhavanti // (12) Par.?
vṛṣṭiṃ taiḥ saṃtanoti // (13) Par.?
tasmāt tarhi bhūyiṣṭhaṃ varṣati // (14) Par.?
vṛṣṭiṃ hi saṃtanoti // (15) Par.?
I 10,13(2) Die n￶rdliche und die sdliche Vedi
na vai vaiśvadeva uttaravedim upavapanti // (16) Par.?
upātra vapanti // (17) Par.?
prajātāḥ prajāḥ pratigṛbhṇād iti // (18) Par.?
yeyam uttarā vedir yā atrīḥ prajās tāsām eṣā yoniḥ // (19) Par.?
tā etām anuprajāyante // (20) Par.?
yeyaṃ dakṣiṇā vedir yā ādyāḥ prajās tāsām eṣā yoniḥ // (21) Par.?
tā etām anuprajāyante // (22) Par.?
ubhayīr eva prajāḥ prajanayaty atrīś cādyāś ca // (23) Par.?
ayaṃ vāva hastā āsīn nāyam // (24) Par.?
tad yeyaṃ dakṣiṇā vedis tayemam avindan // (25) Par.?
tasmād eṣa etasya pariveṣṭā kanīyān hi // (26) Par.?
tasmāt kanīyān jyāyāṃsaṃ pariveveṣṭi // (27) Par.?
same prācī bhavataḥ // (28) Par.?
samau hīmau prāñcau hastā / (29.1) Par.?
asaṃbhinne bhavataḥ sarvasyāṃhaso 'veṣṭyai // (29.2) Par.?
yat saṃbhindyur anaveṣṭam aṃhaḥ syāt // (30) Par.?
ekasyāṃ paścāt sambhinatty anusaṃtatyai // (31) Par.?
upemāṃ vapati // (32) Par.?
nemām anabhyārohāya // (33) Par.?
kṣatraṃ vā indraḥ // (34) Par.?
viṇ marutaḥ // (35) Par.?
nānā yajataḥ pāpavasīyasasya vyāvṛttyai // (36) Par.?
yad evādhvaryuḥ karoti tat pratiprasthātā karoti // (37) Par.?
tasmād yad rājā karoti tad viṭ karoti // (38) Par.?
I 10,13(3) Die drei￟ig Darbringungen
na vai vaiśvadeve triṃśad āhutayaḥ santi na sākamedheṣu // (39) Par.?
varuṇapraghāseṣu vāva triṃśad āhutayaḥ // (40) Par.?
vairājo vai puruṣaḥ // (41) Par.?
daśa hastyā aṅgulayo daśa pādyā daśa prāṇāḥ // (42) Par.?
I 10,13(4) Die Avabhṛta-Zeremonie
yat tarhy avabhṛtham abhyavayanti yajamānasya nirvaruṇatvāya // (43) Par.?
yad vai yajñasya svagākṛtiṃ na prāpnoti tad varuṇo gṛhṇāti // (44) Par.?
yan niṣkāṣeṇāvabhṛtham abhyavayanti yad evātra varuṇasya nyaktaṃ tasyaiṣā niravattiḥ // (45) Par.?
anapekṣamāṇā āyanti varuṇasyānanvavāyāya // (46) Par.?
parogoṣṭhaṃ mārjayante // (47) Par.?
parogoṣṭham eva varuṇaṃ niravadayante // (48) Par.?
edho 'sy edhiṣīmahīti // (49) Par.?
nirvaruṇā eva bhūtvaidhitum upayanti // (50) Par.?
samid asi samedhiṣīmahīti samiddhyā eva // (51) Par.?
Duration=0.1309130191803 secs.