Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sākamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12856
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 10,15(1) Der Brei fr die Maruts Gṛhamedhas
te vai śvobhūte vṛtraṃ haniṣyantā upāvasan // (1) Par.?
te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti // (2) Par.?
ta etam odanam apacan // (3) Par.?
tena paśūn acikayuḥ // (4) Par.?
te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti // (5) Par.?
tebhyo vā etena prātiṣṭhan // (6) Par.?
tān etenāyacchan // (7) Par.?
tat paśūnāṃ vāvaiṣā yatiḥ // (8) Par.?
te vai śvovijayino 'vasan // (9) Par.?
te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti // (10) Par.?
ta etam odanam apacan // (11) Par.?
te 'bruvan māhutam aśiṣmeti // (12) Par.?
taṃ marudbhyo gṛhamedhebhyo 'juhavuḥ // (13) Par.?
paśavo vai maruto gṛhamedhāḥ // (14) Par.?
paśubhyo vai te tam ajuhavuḥ // (15) Par.?
te vai saṃyattā āsan // (16) Par.?
te 'surā devebhyaḥ kṣudhaṃ prāhiṇvan // (17) Par.?
tāṃ devāḥ pratiśrutyaitam odanam apacan // (18) Par.?
sā deveṣu lokam avittvā punar asurān prāviśat // (19) Par.?
tato devā abhavan parāsurāḥ // (20) Par.?
tad ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā // (21) Par.?
parāsya bhrātṛvyo bhavati // (22) Par.?
api prativeśaṃ pacet // (23) Par.?
bhrātṛvyāyaiva kṣudhaṃ prahiṇoti // (24) Par.?
I 10,15(2) Der Ablauf des Breiopfers fr die Maruts Gṛhamedhas
yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyam // (25) Par.?
paśavyo gṛhamedhaḥ // (26) Par.?
na prayājān yajati nānuyājān / (27.1) Par.?
na sāmidhenīḥ anvāha / (27.2) Par.?
ājyabhāgau yajati yajñatāyai // (27.3) Par.?
agnaye samavadyati // (28) Par.?
agnir vai samiṣṭir agniḥ pratiṣṭhitiḥ // (29) Par.?
samiṣṭyā eva pratiṣṭhityai // (30) Par.?
iḍām upahvayante // (31) Par.?
paśavo vā iḍā // (32) Par.?
paśavyo gṛhamedhaḥ // (33) Par.?
tasmād iḍām upahvayante // (34) Par.?
niṣkāṣaṃ nidadhāty anusaṃtatyai // (35) Par.?
Duration=0.053392171859741 secs.