UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13538
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham // (1)
Par.?
mukhata eva tad devān prīṇāti // (2)
Par.?
atha yat savitāraṃ yajaty asau vai savitā yo 'sau tapati // (3)
Par.?
etam eva tena prīṇāti // (4)
Par.?
atha yat sarasvatīṃ yajati vāg vai sarasvatī // (5)
Par.?
vācam etena prīṇāti // (6)
Par.?
atha yat pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati // (7)
Par.?
etam eva tena prīṇāti // (8)
Par.?
atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasaḥ // (9)
Par.?
tān eva tena prīṇāti // (10)
Par.?
atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ // (11)
Par.?
tān eva tena prīṇāti // (12)
Par.?
atha yad dyāvāpṛthivyau yajati pratiṣṭhe vai dyāvāpṛthivyau // (13)
Par.?
pratiṣṭhityā eva // (14)
Par.?
atha yad vājino yajati paśavo vai vājinaḥ // (15)
Par.?
paśūn eva tena prīṇāti // (16)
Par.?
atho ṛtavo vai vājinaḥ // (17)
Par.?
ṛtūn eva tena prīṇāti // (18)
Par.?
atho chandāṃsi vai vājinaḥ // (19)
Par.?
chandāṃsy eva tena prīṇāti // (20)
Par.?
atho devāśvā vai vājinaḥ // (21)
Par.?
atra devāḥ sāśvā abhīṣṭāḥ prītā bhavanti // (22)
Par.?
atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati // (23) Par.?
Duration=0.19421100616455 secs.