UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13545
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yad aindrāgno dvādaśakapālo bhavati balaṃ vai teja indrāgnī // (1)
Par.?
balam eva tat tejasi pratiṣṭhāpayati // (2)
Par.?
atha yad vāruṇy āmikṣendro vai varuṇaḥ // (3)
Par.?
sa u vai payobhājanaḥ // (4) Par.?
tasmād vāruṇy āmikṣā // (5)
Par.?
atha yan mārutī payasyāpsu vai marutaḥ śritāḥ // (6)
Par.?
āpo hi payaḥ // (7)
Par.?
athendrasya vai marutaḥ śrita aindraṃ payaḥ // (8)
Par.?
tasmān mārutī payasyā // (9)
Par.?
atha yat kāya ekakapālaḥ prajāpatir vai kaḥ // (10)
Par.?
prajāpater āptyai // (11)
Par.?
atho sukhasya vā etan nāmadheyaṃ kam iti // (12)
Par.?
sukham eva tad adhy ātman dhatte // (13)
Par.?
atha yan mithunau gāvau dadāti tat prajātyai rūpam // (14)
Par.?
ukthyā vājinaḥ // (15)
Par.?
atha yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti // (16)
Par.?
atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati // (17)
Par.?
Duration=0.11024308204651 secs.