UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13389
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa hovāca yad vai te purā rūpam āsīt tat te rūpam / (1.1)
Par.?
na tu tvā pariṣvaṅgāyopalabha iti // (1.2)
Par.?
om iti hovāca brāhmaṇo vai me sāma vidvān sāmnodagāyat / (2.1)
Par.?
sa me 'śarīreṇa sāmnā śarīrāṇy adhūnot / (2.2)
Par.?
tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti // (2.3)
Par.?
pataṅgaḥ prājāpatya iti hovāca prajāpateḥ priyaḥ putra āsa / (3.1)
Par.?
sa tasmā etat sāmābravīt / (3.2)
Par.?
tena sa ṛṣīṇām udagāyat / (3.3)
Par.?
ta eta ṛṣayo dhūtaśarīrā iti // (3.4)
Par.?
eteno eva sāmneti hovāca prajāpatir devānām udagāyat / (4.1)
Par.?
ta eta upari devā dhūtaśarīrā iti // (4.2)
Par.?
tasmin hainam anuśaśāsa / (5.1)
Par.?
taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti // (5.2)
Par.?
sa hānuśiṣṭa ājagāma / (6.1) Par.?
sa ha sma kurupañcālānām brāhmaṇān upapṛcchamānaś carati // (6.2)
Par.?
Duration=0.032478809356689 secs.