UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14318
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devaṃ barhiḥ sarasvatī sudevam indrāyāśvinā // (1)
Par.?
tejo na cakṣur akṣor barhiṣā dadhur indriyam // (2)
Par.?
vasuvane vasudheyasya vetu // (3)
Par.?
devīr dvāro aśvinā bhiṣajendraṃ sarasvatī // (5)
Par.?
prāṇān na vīryaṃ nasi dvāro dadhur indriyam // (6)
Par.?
vasuvane vasudheyasya vyantu // (7)
Par.?
devī uṣāsā aśvinā sutrāmendraṃ sarasvatī // (9)
Par.?
balaṃ na vācam āsye uṣābhyāṃ dadhur indriyam // (10)
Par.?
vasuvane vasudheyasya vītām // (11)
Par.?
devī joṣṭrī sarasvaty aśvinendram avardhayan // (13)
Par.?
śrotraṃ na karṇayor yaśo joṣṭrībhyāṃ dadhur indriyam // (14)
Par.?
vasuvane vasudheyasya vītām // (15)
Par.?
devī ūrjāhutī dughe sudughendraṃ sarasvatī // (17)
Par.?
aśvinā bhiṣajāvataṃ śukraṃ na jyotiḥ stanayoḥ // (18)
Par.?
āhutī dhatta indriyam // (19)
Par.?
vasuvane vasudheyasya vītām // (20)
Par.?
devā devānāṃ bhiṣajā hotārā indram aśvinā // (22)
Par.?
vaṣaṭkāraiḥ sarasvatī tviṣiṃ na hṛdaye matim // (23)
Par.?
hotṛbhyāṃ dadhur indriyam // (24)
Par.?
vasuvane vasudheyasya vītām // (25)
Par.?
devīs tisras tisro devīr aśvineḍā sarasvatī // (27)
Par.?
śūṣaṃ na madhye nābhyā indrāya dadhur indriyam // (28)
Par.?
vasuvane vasudheyasya vyantu // (29)
Par.?
deva indro narāśaṃsas trivarūthaḥ sarasvatyā // (31)
Par.?
aśvibhyām īyate rathaḥ // (32)
Par.?
reto na rūpam amṛtaṃ janitram // (33)
Par.?
indrāya tvaṣṭā dadhad indriyāṇi // (34)
Par.?
vasuvane vasudheyasya vetu // (35)
Par.?
devo devair vanaspatir hiraṇyaparṇo aśvibhyām // (37)
Par.?
sarasvatyā supippala indrāya pacyate madhu // (38)
Par.?
ojo na jūtir vṛṣabho na bhāmaṃ vanaspatir no dadhad indriyāṇi // (39)
Par.?
vasuvane vasudheyasya vetu // (40)
Par.?
devaṃ barhir vāritīnām adhvare stīrṇam aśvibhyām // (42)
Par.?
ūrṇamradāḥ sarasvatyā syonam indra te sadaḥ // (43)
Par.?
īśāyā manyuṃ rājānaṃ barhiṣā dadhur indriyam // (44) Par.?
vasuvane vasudheyasya vetu // (45)
Par.?
devo agniḥ sviṣṭakṛd devān yakṣad yathāyatham // (47)
Par.?
hotārā indram aśvinā vācā vācaṃ sarasvatīm // (48)
Par.?
agniṃ somaṃ sviṣṭakṛt sviṣṭā indraḥ sutrāmā // (49)
Par.?
savitā varuṇo bhiṣag iṣṭo devo vanaspatiḥ // (50)
Par.?
sviṣṭā devā ājyapāḥ sviṣṭo agnir agninā // (51)
Par.?
hotā hotre sviṣṭakṛt saho na dadhad indriyam // (52)
Par.?
ūrjam apacitiṃ svadhām // (53)
Par.?
vasuvane vasudheyasya vetu // (54)
Par.?
Duration=0.075799942016602 secs.