Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13587
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan // (1) Par.?
srucau bāhū // (2) Par.?
tasmāt srucau saumīm āhutiṃ nāśāte // (3) Par.?
avadhīyeta somaḥ // (4) Par.?
tasmāt srucau cājyaṃ cāntikam āhārṣīt // (5) Par.?
antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti // (6) Par.?
aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha // (7) Par.?
yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti // (8) Par.?
ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha // (9) Par.?
ubhāv evendraṃ ca somaṃ cāpyāyayanti // (10) Par.?
āpyāyayāsmānt sakhīnt sanyā medhayā prajayā dhanenety āha // (11) Par.?
ṛtvijo vā etasya sakhāyaḥ // (12) Par.?
tān evāsyaitenāpyāyayanti // (13) Par.?
svasti te deva soma sutyām udṛcam aśīyety āha // (14) Par.?
āśiṣam evaitām āśāste // (15) Par.?
pra vā etasmāllokāc cyavante ye somam āpyāyayanti // (16) Par.?
antarikṣadevatyo hi soma āpyāyitaḥ // (17) Par.?
eṣṭā rāya eṣṭā vāmāni preṣe bhagāya // (18) Par.?
ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti // (19) Par.?
dyāvāpṛthivībhyām eva namaskṛtyāsmiṃlloke pratitiṣṭhati pratitiṣṭhati // (20) Par.?
Duration=0.16159296035767 secs.