UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13587
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan // (1)
Par.?
tasmāt srucau saumīm āhutiṃ nāśāte // (3)
Par.?
avadhīyeta somaḥ // (4)
Par.?
tasmāt srucau cājyaṃ cāntikam āhārṣīt // (5)
Par.?
antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti // (6)
Par.?
aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha // (7)
Par.?
yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti // (8)
Par.?
ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha // (9)
Par.?
ubhāv evendraṃ ca somaṃ cāpyāyayanti // (10)
Par.?
āpyāyayāsmānt sakhīnt sanyā medhayā prajayā dhanenety āha // (11)
Par.?
ṛtvijo vā etasya sakhāyaḥ // (12)
Par.?
tān evāsyaitenāpyāyayanti // (13)
Par.?
svasti te deva soma sutyām udṛcam aśīyety āha // (14)
Par.?
āśiṣam evaitām āśāste // (15)
Par.?
pra vā etasmāllokāc cyavante ye somam āpyāyayanti // (16)
Par.?
antarikṣadevatyo hi soma āpyāyitaḥ // (17)
Par.?
eṣṭā rāya eṣṭā vāmāni preṣe bhagāya // (18) Par.?
ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti // (19)
Par.?
dyāvāpṛthivībhyām eva namaskṛtyāsmiṃlloke pratitiṣṭhati pratitiṣṭhati // (20)
Par.?
Duration=0.16860103607178 secs.