Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12870
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava / (1.1) Par.?
pra no yaccha viśaspate dhanadā asi nas tvam // (1.2) Par.?
pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ / (2.1) Par.?
pra devāḥ prota sūnṛtā pra vāg devī dadātu naḥ // (2.2) Par.?
aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya / (3.1) Par.?
vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam // (3.2) Par.?
somaṃ rājānaṃ varuṇam agnim anvārabhāmahe / (4.1) Par.?
ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim // (4.2) Par.?
indravāyū susaṃdṛśā suhaveha havāmahe / (5.1) Par.?
yathā naḥ sarvā ij janaḥ saṃgame sumanā asat // (5.2) Par.?
vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu / (6.1) Par.?
sa virājaṃ paryetu prajānan prajāṃ puṣṭiṃ vardhayamāno asme // (6.2) Par.?
vājasyemāṃ prasavaḥ śiśriye divaṃ sa oṣadhīḥ samanaktu ghṛtena / (7.1) Par.?
tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāmā purohitāḥ / (7.2) Par.?
vājasyedaṃ prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ / (7.3) Par.?
aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyacchatu // (7.4) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi // (8) Par.?
indraṃ sāmrājyāyābhiṣiñcāmi // (9) Par.?
upayāmagṛhīto 'si // (10) Par.?
druṣadaṃ tvā nṛṣadam āyuṣadam indrāya juṣṭaṃ gṛhṇāmi // (11) Par.?
eṣa te yoniḥ // (12) Par.?
indrāya tvā // (13) Par.?
upayāmagṛhīto 'si // (14) Par.?
pṛthivīṣadaṃ tvāntarikṣasadaṃ nākasadam indrāya juṣṭaṃ gṛhṇāmi // (15) Par.?
eṣa te yoniḥ // (16) Par.?
indrāya tvā // (17) Par.?
upayāmagṛhīto 'si // (18) Par.?
apsuṣadaṃ tvā ghṛtasadaṃ bhūtasadam indrāya juṣṭaṃ gṛhṇāmi // (19) Par.?
eṣa te yoniḥ // (20) Par.?
indrāya tvā // (21) Par.?
upayāmagṛhīto 'si // (22) Par.?
graha viśvajanīna niyantar viprāyāma te // (23) Par.?
yās tisraḥ prathamajā divyaḥ kośaḥ samukṣitaḥ / (24.1) Par.?
tāsāṃ viśiśnānām iṣam ūrjaṃ samagrabham // (24.2) Par.?
indrāya tvā juṣṭaṃ gṛhṇāmi // (25) Par.?
eṣa te yoniḥ // (26) Par.?
indrāya tvā // (27) Par.?
upayāmagṛhīto 'si // (28) Par.?
apāṃ rasam udvayasaṃ sūryāñ śukraṃ samābhṛtam / (29.1) Par.?
apāṃ rasasya yo rasas taṃ te gṛbhṇāmy uttamam // (29.2) Par.?
indrāya tvā juṣṭaṃ gṛhṇāmi // (30) Par.?
eṣa te yoniḥ // (31) Par.?
indrāya tvā // (32) Par.?
kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya / (33.1) Par.?
ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ // (33.2) Par.?
upayāmagṛhīto 'si // (34) Par.?
prajāpataye tvā juṣṭaṃ gṛhṇāmi // (35) Par.?
eṣa te yoniḥ // (36) Par.?
prajāpataye tvā // (37) Par.?
ayā viṣṭhā prajāpataye tvā // (38.1) Par.?
Duration=0.20226001739502 secs.