UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13407
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ / (1.1)
Par.?
tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo nipānti / (1.2)
Par.?
pataṅgo vācam manasā bibhartīti / (2.1)
Par.?
prāṇo vai pataṅgaḥ / (2.2)
Par.?
sa imāṃ vācam manasā bibharti // (2.3)
Par.?
tāṃ gandharvo 'vadad garbhe antar iti / (3.1)
Par.?
prāṇo vai gandharvaḥ puruṣa u garbhaḥ / (3.2)
Par.?
sa imām puruṣe 'ntar vācaṃ vadati // (3.3)
Par.?
tāṃ dyotamānāṃ svaryam manīṣām iti / (4.1)
Par.?
svaryā hy eṣā manīṣā yad vāk // (4.2)
Par.?
ṛtasya pade kavayo nipāntīti / (5.1)
Par.?
mano vā ṛtam evaṃvida u kavayaḥ / (5.2)
Par.?
om ity etad evākṣaram ṛtam / (5.3)
Par.?
tena yad ṛcam mīmāṃsante yad yajus tat sāma tad enāṃ nipānti // (5.4)
Par.?
Duration=0.068550109863281 secs.