UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13629
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti // (1)
Par.?
purā pracaritor āgnīdhrīye hotavyāḥ // (2)
Par.?
etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti // (3)
Par.?
nāsya soma skandati ya evaṃ vidvānt somaṃ pibati // (4)
Par.?
sa ha sma vai sa āsandyām āsīnaḥ saktubhir upamathya somaṃ pibati // (5)
Par.?
ahaṃ vāva sarvato yajñaṃ veda ya etān veda // (6)
Par.?
na mām eṣa hiṃsiṣyatīti // (7)
Par.?
nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati // (8)
Par.?
taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti // (9)
Par.?
devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti // (10)
Par.?
devatāsv eva yajñaṃ pratiṣṭhāpayati // (11)
Par.?
yajñārtiṃ pratijuhuyāt // (12)
Par.?
sayonitvāya // (13)
Par.?
trayastriṃśad vai yajñasya tanva iti // (14)
Par.?
ekānnatriṃśat stomabhāgāḥ // (15) Par.?
trīṇi savanāni // (16)
Par.?
yajñaś caturthaḥ // (17)
Par.?
stomabhāgair evaitat stomabhāgān pratiprayuṅkte savanaiḥ savanāni yajñena yajñam // (18)
Par.?
sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ // (19)
Par.?
devasya savituḥ prasave bṛhaspataye stuteti // (20)
Par.?
yadyad vai savitā devebhyaḥ prāsuvat tenārdhnuvan // (21)
Par.?
savitṛprasūtā eva stuvanti // (22)
Par.?
ṛdhyante ha vā asya stomā yajñe // (24)
Par.?
ṛdhyate yajamāna ṛdhyate prajāyai // (25)
Par.?
ṛdhyate paśubhyaḥ // (26)
Par.?
ṛdhyate brahmaṇe yasyaivaṃ vidvān brahmā bhavati // (27)
Par.?
Duration=0.20033192634583 secs.