Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13629
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti // (1) Par.?
purā pracaritor āgnīdhrīye hotavyāḥ // (2) Par.?
etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti // (3) Par.?
nāsya soma skandati ya evaṃ vidvānt somaṃ pibati // (4) Par.?
sa ha sma vai sa āsandyām āsīnaḥ saktubhir upamathya somaṃ pibati // (5) Par.?
ahaṃ vāva sarvato yajñaṃ veda ya etān veda // (6) Par.?
na mām eṣa hiṃsiṣyatīti // (7) Par.?
nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati // (8) Par.?
taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti // (9) Par.?
devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti // (10) Par.?
devatāsv eva yajñaṃ pratiṣṭhāpayati // (11) Par.?
yajñārtiṃ pratijuhuyāt // (12) Par.?
sayonitvāya // (13) Par.?
trayastriṃśad vai yajñasya tanva iti // (14) Par.?
ekānnatriṃśat stomabhāgāḥ // (15) Par.?
trīṇi savanāni // (16) Par.?
yajñaś caturthaḥ // (17) Par.?
stomabhāgair evaitat stomabhāgān pratiprayuṅkte savanaiḥ savanāni yajñena yajñam // (18) Par.?
sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ // (19) Par.?
devasya savituḥ prasave bṛhaspataye stuteti // (20) Par.?
yadyad vai savitā devebhyaḥ prāsuvat tenārdhnuvan // (21) Par.?
savitṛprasūtā eva stuvanti // (22) Par.?
ṛdhnuvanti // (23) Par.?
ṛdhyante ha vā asya stomā yajñe // (24) Par.?
ṛdhyate yajamāna ṛdhyate prajāyai // (25) Par.?
ṛdhyate paśubhyaḥ // (26) Par.?
ṛdhyate brahmaṇe yasyaivaṃ vidvān brahmā bhavati // (27) Par.?
Duration=0.20033192634583 secs.