Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12877
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 11,7(1) Die Handlungen vor dem Wettrennen
devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati // (1) Par.?
savitṛprasūta eva vajraṃ sarpati vājasyojjityai // (2) Par.?
atho prajāpatir vai brahmā yajñasya // (3) Par.?
prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai // (4) Par.?
sāma gāyate // (5) Par.?
satyaṃ vai sāma // (6) Par.?
satyenaivojjayati // (7) Par.?
ujjitīr vājayati // (8) Par.?
annaṃ vai vājo 'nnādyasyojjityai // (9) Par.?
devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati // (10) Par.?
savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai // (11) Par.?
vājinām ṛco 'nvāha vājasyojjityai // (12) Par.?
I 11,7(2) Das Wettrennen
ājiṃ dhāvanti vājasyojjityai // (13) Par.?
anudiṣṭai rathair dhāvanti // (14) Par.?
dakṣiṇayaiva svargaṃ lokam eti // (15) Par.?
yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti // (16) Par.?
I 11,7(3) Der Topfbrei aus Nivāra fr Bṛhaspati
athaiṣa naivāraḥ saptadaśaśarāvaḥ // (17) Par.?
devā oṣadhīṣu pakvāsv ājim ayuḥ // (18) Par.?
tā bṛhaspatir udajayat // (19) Par.?
sa etān nivārān nyavṛṇīta // (20) Par.?
tan nivārāṇāṃ nivāratvam // (21) Par.?
bṛhaspatir vai tā udajayat // (22) Par.?
tam eva bhāginaṃ karoty ahiṃsāyai // (23) Par.?
tam adhaś cātvālaṃ haranti // (24) Par.?
iha vā asā āditya āsīt // (25) Par.?
tam ito 'dhy amuṃ lokam aharan // (26) Par.?
tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti // (27) Par.?
I 11,7(4) Die Handlungen nach dem Wettrennen
ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti // (28) Par.?
yam eva vājam udajaiṣus tam ātman dhatte // (29) Par.?
ajījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti // (30) Par.?
yajuṣaiva yujyante // (31) Par.?
yajuṣā vimucyante // (32) Par.?
vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ // (33) Par.?
vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāti // (34) Par.?
I 11,7(5) Die Bewirtung
ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti // (35) Par.?
tebhyo yam eva vājam udajaiṣus taṃ parikrīṇīte // (36) Par.?
madhuṣṭhālaṃ brahmaṇe // (37) Par.?
brahmaṇa eva tena parikrīṇīte // (38) Par.?
kakubho rājaputraḥ prāśnāti // (39) Par.?
vīryaṃ vai kakup // (40) Par.?
vīryam evātman dhatte // (41) Par.?
Duration=0.082357883453369 secs.