UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13443
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi // (1.1)
Par.?
aśnasu somo rājā niśāyām pitṛrājaḥ svapne manuṣyān praviśasi payasā paśūn // (2.1)
Par.?
virātre bhavo bhavasy apararātre 'ṅgirā agnihotravelāyām bhṛguḥ // (3.1)
Par.?
tasya tad etad eva maṇḍalam ūdhaḥ / (4.1)
Par.?
tasyaitau stanau yad vāk ca prāṇaś ca / (4.2) Par.?
tābhyām me dhukṣvādhyāyam brahmacaryam prajāṃ paśūn svargaṃ lokaṃ sajātavanasyām // (4.3)
Par.?
etā āśiṣa āśāse / (5.1)
Par.?
bhūr bhuvaḥ svaḥ / (5.2)
Par.?
udite śukram ādiśa / (5.3)
Par.?
tad atman dadhe // (5.4)
Par.?
Duration=0.058558940887451 secs.