UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13639
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ / (1.1)
Par.?
vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti // (1.2)
Par.?
ye agnayo apsv antar iti saptabhir abhijuhoti // (2)
Par.?
yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti // (3)
Par.?
agnir hi sukṛtīnāṃ haviṣāṃ pratiṣṭhā // (4)
Par.?
atha visṛpya vaipruṣān homāñ juhoti drapsaś caskandeti // (5)
Par.?
yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti // (6)
Par.?
āhavanīyo hy āhutīnāṃ pratiṣṭhā // (7)
Par.?
yas te drapsa skandatīti // (8) Par.?
stoko vai drapsaḥ // (9)
Par.?
yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati // (10)
Par.?
adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam iti // (11)
Par.?
tad yathā vaṣaṭkṛtaṃ svāhākṛtaṃ hutam evaṃ bhavati // (12)
Par.?
Duration=0.41918897628784 secs.