Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13639
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ / (1.1) Par.?
vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti // (1.2) Par.?
ye agnayo apsv antar iti saptabhir abhijuhoti // (2) Par.?
yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti // (3) Par.?
agnir hi sukṛtīnāṃ haviṣāṃ pratiṣṭhā // (4) Par.?
atha visṛpya vaipruṣān homāñ juhoti drapsaś caskandeti // (5) Par.?
yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti // (6) Par.?
āhavanīyo hy āhutīnāṃ pratiṣṭhā // (7) Par.?
yas te drapsa skandatīti // (8) Par.?
stoko vai drapsaḥ // (9) Par.?
yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati // (10) Par.?
adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam iti // (11) Par.?
tad yathā vaṣaṭkṛtaṃ svāhākṛtaṃ hutam evaṃ bhavati // (12) Par.?
Duration=0.41918897628784 secs.