Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12879
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 11,9(1) Die Extrabecher
athaite 'tigrāhyāḥ // (1) Par.?
yad evādaḥ paramannādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante // (2) Par.?
I 11,9(2) Das Tieropfer 1
athaite paśavā ālabhyante yajñakratūnām avaruddhyai // (3) Par.?
yad āgneyo 'gniṣṭomaṃ tenāvarunddhe // (4) Par.?
yad aindrāgna ukthyaṃ tena // (5) Par.?
yad aindro vṛṣṇiḥ ṣoḍaśinaṃ tena // (6) Par.?
yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti // (7) Par.?
tad avarunddhe // (8) Par.?
I 11,9(3) Das Tieropfer 2: Jungkuh
athaiṣā vaśā // (9) Par.?
devāś ca vā asurāś cāspardhanta // (10) Par.?
neme devā āsan neme 'surāḥ // (11) Par.?
te devā etāṃ vaśām apaśyan // (12) Par.?
tayā lokaṃ dvitīyam avṛñjatāsuralokam // (13) Par.?
yasyāvadyati sa devalokaḥ // (14) Par.?
yasya nāvadyati so 'suralokaḥ // (15) Par.?
taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva // (16) Par.?
I 11,9(4) Das Tieropfer 3: Das Mutterschaf fr Sarasvatī
sārasvaty anyeṣām uttamā bhavati // (17) Par.?
sārasvaty vāg anyeṣāṃ prathamā // (18) Par.?
vāg vai sarasvatī // (19) Par.?
vācā yajñaḥ saṃtataḥ // (20) Par.?
vācaiva yajñaṃ saṃtanoti // (21) Par.?
yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram // (22) Par.?
tad vācaiva sarasvatyā kalpayati // (23) Par.?
I 11,9(5) Die siebzehn Stotras
aniruktaḥ prātaḥsavaḥ // (24) Par.?
prajāpatim eva tenāpnoti // (25) Par.?
viyonir vai vājapeyaḥ prājāpatyaḥ san niruktasāmā // (26) Par.?
yad aniruktaḥ prātaḥsavas tena sayoniḥ // (27) Par.?
rathantaraṃ sāma bhavaty āśīyā ujjityai // (28) Par.?
atho iyaṃ vai rathantaram // (29) Par.?
asyām eva sūyate // (30) Par.?
vājavatīr mādhyaṃdine pavamāne bhavanti // (31) Par.?
annaṃ vai vājo 'nnādyasyāvaruddhyai // (32) Par.?
citravatīr ārbhave pavamāne bhavanti svargasya lokasya samaṣṭyai // (33) Par.?
śipiviṣṭavatīṣu stuvate // (34) Par.?
eṣā vai prajāpateḥ paśuṣṭhās tanūr yañ śipiviṣṭam // (35) Par.?
tasmāñ śipiviṣṭavatīṣu stuvate // (36) Par.?
āṣṭādaṃṣṭram uttamam ukthānāṃ bhavati // (37) Par.?
uttare eva stotre abhisaṃtanoti // (38) Par.?
yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate // (39) Par.?
bṛhat tv evāmuṃ lokam āptum arhati // (40) Par.?
indriyaṃ vai vīryaṃ bṛhat // (41) Par.?
yad bṛhatā stuvate indriye vā etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhati // (42) Par.?
Duration=0.10695004463196 secs.