UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12433
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ / (1.1)
Par.?
agner vas tejiṣṭhena tejasā niṣ ṭapāmi / (1.2)
Par.?
goṣṭham mā nir mṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ sam mārjmi / (1.3)
Par.?
vācam prāṇaṃ cakṣuḥ śrotram prajāṃ yonim mā nir mṛkṣam vājinīṃ tvā sapatnasāhīṃ sam mārjmi / (1.4)
Par.?
āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam / (1.5)
Par.?
suprajasas tvā vayaṃ supatnīr upa // (1.6) Par.?
sedima agne sapatnadambhanam adabdhāso adābhyam / (2.1)
Par.?
imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi / (2.2)
Par.?
sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama / (2.3)
Par.?
mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ // (2.4)
Par.?
mahīnām payo 'sy oṣadhīnāṃ raso 'dabdhena tvā cakṣuṣāvekṣe suprajāstvāya / (3.2)
Par.?
tejo 'si tejo 'nu prehy agnis te tejo mā vi nait / (3.3)
Par.?
agner jihvāsi subhūr devānām / (3.4)
Par.?
dhāmne dhāmne devebhyo yajuṣe yajuṣe bhava / (3.5)
Par.?
śukram asi jyotir asi tejo 'si / (3.6)
Par.?
devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ / (3.7)
Par.?
śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi / (3.8)
Par.?
jyotis tvā jyotiṣy arcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi // (3.9)
Par.?
Duration=0.1818060874939 secs.