Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13708
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnīṣomīyam ekādaśakapālaṃ nirvaped brāhmaṇaḥ kāmāya // (1) Par.?
agnīṣomīyo vai brāhmaṇo devatayā // (2) Par.?
svām eva devatāṃ kāmāya bhāgadheyenopāsarat // (3) Par.?
tā asmai kāmaṃ samardhayato yatkāmo bhavati // (4) Par.?
agnīṣomīyam ekādaśakapālaṃ nirvapet // (5) Par.?
brāhmaṇaṃ bhūtikāmaṃ yājayet // (6) Par.?
devā vai satram āsata kurukṣetre 'gniḥ somā indraḥ // (7) Par.?
te 'bruvan // (8) Par.?
yatamaṃ naḥ prathamaṃ yaśa ṛcchāt tan naḥ saheti // (9) Par.?
teṣāṃ vai somaṃ yaśa ārchat // (10) Par.?
tam abhisamagacchanta // (11) Par.?
tasmāt somam abhisaṃgacchante // (12) Par.?
sa hi yaśasvitamaḥ // (13) Par.?
tad vai somo nyakāmayata // (14) Par.?
sa girim agacchat // (15) Par.?
tam agnir anvagacchat // (16) Par.?
tau girā agnīṣomau samabhavatām // (17) Par.?
tasmāt sadadi girā agnir dahati girau somaḥ // (18) Par.?
sa vā indraḥ śithira ivāmanyata // (19) Par.?
so 'gnīṣomā anvagacchat // (20) Par.?
tā abravīt // (21) Par.?
yājayataṃ meti // (22) Par.?
taṃ vā etayāgnīṣomā ayājayatām // (23) Par.?
tasmiṃs tejo 'gnir adadhād indriyaṃ somaḥ // (24) Par.?
tatā indro 'bhavat // (25) Par.?
yo bhūtikāmaḥ syāt tam etayā yājayet // (26) Par.?
teja evāsminn agnir dadhātīndriyaṃ somaḥ // (27) Par.?
bhavaty eva // (28) Par.?
agnīṣomīyam ekādaśakapālaṃ nirvapeñ śyāmākaṃ vasantā brahmavarcasakāmaḥ // (29) Par.?
agnīṣomau vai brahmavarcasasya pradātārau // (30) Par.?
tā eva bhāgadheyenopāsarat // (31) Par.?
tā asmai brahmavarcasaṃ prayacchataḥ // (32) Par.?
vasantā yajeta // (33) Par.?
vasanto vai brāhmaṇasya ṛtuḥ // (34) Par.?
sva evāsmā ṛtau brahmavarcasaṃ prayacchataḥ // (35) Par.?
yat puroḍāśas tenāgneyaḥ // (36) Par.?
yañ śyāmākas tena saumyaḥ // (37) Par.?
sarvam evāgnīṣomābhyāṃ havyaṃ samprādāt // (38) Par.?
tā asmai sarvaṃ brahmavarcasaṃ prayacchataḥ // (39) Par.?
saumāgnī saṃyājye syātām // (40) Par.?
tejo vā agniḥ // (41) Par.?
indriyaṃ somaḥ // (42) Par.?
tejasā ca vāvāsmā etad indriyeṇa cobhayato brahmavarcasaṃ parigṛhṇāti // (43) Par.?
saumāpauṣṇaṃ caruṃ nirvapen nemapiṣṭaṃ paśukāmaḥ // (44) Par.?
somo vai retodhāḥ // (45) Par.?
pūṣā paśūnāṃ prajanayitā // (46) Par.?
soma evāsmai reto dadhāti // (47) Par.?
pūṣā paśūn prajanayati // (48) Par.?
saumendraṃ caruṃ nirvapet purodhākāmaḥ // (49) Par.?
saumyo vai brāhmaṇo devatayā // (50) Par.?
aindro rājanyaḥ // (51) Par.?
anapadoṣyaṃ khalu vai somaḥ prayacchati // (52) Par.?
tam eva bhāgadheyenopāsarat // (53) Par.?
so 'smā anapadoṣyaṃ rāṣṭraṃ prayacchati // (54) Par.?
āgnivāruṇaṃ caruṃ nirvapet samāntam abhidruhyāmayāvī vā // (55) Par.?
anṛtaṃ vā eṣa karoti yaḥ samāntam abhidruhyati // (56) Par.?
devatā vā eṣa ārad yo 'nṛtaṃ karoti // (57) Par.?
agnir vai sarvā devatāḥ // (58) Par.?
atra vai sāpi devatā yām ārat // (59) Par.?
tata enaṃ muñcati // (60) Par.?
yad vāruṇo varuṇād evainaṃ tena muñcati // (61) Par.?
tat kājavaṃ vā etat kriyate sarvasyāveṣṭiḥ sarvasya prāyaścittiḥ // (62) Par.?
Duration=0.1487090587616 secs.