UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14330
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
om namo 'tharvavedāya // (1)
Par.?
athāto yājñe karmaṇi prāyaścittāni vyākhyāsyāmo vidhyaparādhe // (2)
Par.?
sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam // (3)
Par.?
yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati // (4)
Par.?
yad uttarataḥ svargeṇaivainaṃ tallokena samardhayati // (5)
Par.?
katham agnīn ādhāyānvāhāryaśrapaṇam āharet // (6)
Par.?
prāṇā vā ete yajamānasyādhyātmaṃ nidhīyante yad agnayaḥ // (8)
Par.?
teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād agnaye 'nnādāyānnapataye svāheti // (9)
Par.?
katham agnīn ādhāya pravasati // (10)
Par.?
yathainān na virodhayed api ha śaśvad brāhmaṇanigamo bhavati // (11) Par.?
prāṇān vā eṣo 'nucarān kṛtvā carati yo 'gnīn ādhāya pravasatīti // (12)
Par.?
katham agnīn ādhāya pravatsyan proṣya vopatiṣṭheta // (13)
Par.?
tūṣṇīm evety āhuḥ // (14)
Par.?
tūṣṇīṃ vai śreyāṃsam ākāṅkṣanti // (15)
Par.?
yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya // (16)
Par.?
ekavacanam ekāgnau // (17)
Par.?
purā chāyānāṃ saṃbhedād gārhapatyād āhavanīyam abhyuddharet // (18)
Par.?
mṛtyuṃ vai pāpmānaṃ chāyāṃ tarati // (19)
Par.?
saṃpraiṣaṃ kṛtvoddharāhavanīyam iti // (20)
Par.?
saṃpraiṣavarjam ekāgnau // (21)
Par.?
Duration=0.041635990142822 secs.