Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14330
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
om namo 'tharvavedāya // (1) Par.?
athāto yājñe karmaṇi prāyaścittāni vyākhyāsyāmo vidhyaparādhe // (2) Par.?
sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam // (3) Par.?
yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati // (4) Par.?
yad uttarataḥ svargeṇaivainaṃ tallokena samardhayati // (5) Par.?
katham agnīn ādhāyānvāhāryaśrapaṇam āharet // (6) Par.?
katham iti // (7) Par.?
prāṇā vā ete yajamānasyādhyātmaṃ nidhīyante yad agnayaḥ // (8) Par.?
teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād agnaye 'nnādāyānnapataye svāheti // (9) Par.?
katham agnīn ādhāya pravasati // (10) Par.?
yathainān na virodhayed api ha śaśvad brāhmaṇanigamo bhavati // (11) Par.?
prāṇān vā eṣo 'nucarān kṛtvā carati yo 'gnīn ādhāya pravasatīti // (12) Par.?
katham agnīn ādhāya pravatsyan proṣya vopatiṣṭheta // (13) Par.?
tūṣṇīm evety āhuḥ // (14) Par.?
tūṣṇīṃ vai śreyāṃsam ākāṅkṣanti // (15) Par.?
yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya // (16) Par.?
ekavacanam ekāgnau // (17) Par.?
purā chāyānāṃ saṃbhedād gārhapatyād āhavanīyam abhyuddharet // (18) Par.?
mṛtyuṃ vai pāpmānaṃ chāyāṃ tarati // (19) Par.?
saṃpraiṣaṃ kṛtvoddharāhavanīyam iti // (20) Par.?
saṃpraiṣavarjam ekāgnau // (21) Par.?
Duration=0.046823024749756 secs.