UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13971
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upo devān daivīr viśaḥ prāgur vahnīr uśijaḥ / (1.3) Par.?
bṛhaspate dhārayā vasūni / (1.4)
Par.?
havyā te svadantām / (1.5)
Par.?
deva tvaṣṭar vasu raṇva / (1.6)
Par.?
revatī ramadhvam / (1.7)
Par.?
agner janitram asi / (1.8)
Par.?
vṛṣaṇau sthaḥ / (1.9)
Par.?
urvaśy asy āyur asi purūravāḥ / (1.10)
Par.?
ghṛtenākte vṛṣaṇaṃ dadhāthām / (1.11)
Par.?
gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgataṃ chando 'nuprajāyasva / (1.12)
Par.?
naḥ samanasau samokasāv arepasau / (2.1)
Par.?
mā yajñaṃ hiṃsiṣṭam mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ // (2.2)
Par.?
agnāv agniś carati praviṣṭa ṛṣīṇām putro adhirāja eṣaḥ / (3.1)
Par.?
svāhākṛtya brahmaṇā te juhomi mā devānām mithuyā kar bhāgadheyam // (3.2)
Par.?
Duration=0.11108303070068 secs.