Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13712
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgnimārutaṃ caruṃ nirvaped vṛṣṭikāmaḥ // (1) Par.?
samānyā mṛdaś caruṃ ca kuryuḥ kumbhaṃ ca // (2) Par.?
yasminn evāgnau caruṃ paceyus tasmin kumbhaṃ dhūpayeyuḥ // (3) Par.?
dhūmo vā asyāmūṃ gacchati nārciḥ // (4) Par.?
tasmād etaṃ dhūpayanti na pacanti // (5) Par.?
yadā havīṃṣy āsādayeyur atha dakṣiṇāyāṃ śroṇyāṃ kumbham āsādyodakena pūrayeyuḥ // (6) Par.?
yadi purā saṃsthānād dīryetādya varṣiṣyatīti brūyāt // (7) Par.?
yadi saṃsthite śvo vraṣṭeti brūyāt // (8) Par.?
yadi ciram iva dīryeta nāddhā vidmeti brūyāt // (9) Par.?
agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti // (10) Par.?
ete vai vṛṣṭyāḥ pradātāraḥ // (11) Par.?
tān eva bhāgadheyenopāsarat // (12) Par.?
te 'smai vṛṣṭiṃ prayacchanti // (13) Par.?
mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe // (14) Par.?
pṛśnīnāṃ gavām ājyaṃ syāt // (15) Par.?
tatrāpi gomūtrasyāścotayeyuḥ // (16) Par.?
pṛśnir vai yad aduhat sa priyaṅgur abhavat // (17) Par.?
iyaṃ vai pṛśnir vāg vā // (18) Par.?
tasyā vā etat payo yat priyaṅgavaḥ // (19) Par.?
svenaivainān payasācchaiti // (20) Par.?
priyavatī yājyānuvākye bhavataḥ // (21) Par.?
priyam enaṃ sajātānāṃ karoti // (22) Par.?
dvipadā ca catuṣpadā ca bhavataḥ // (23) Par.?
dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe // (24) Par.?
yathā vatsa ūdhar abhyāyacchati vatsaṃ vā gaur evam enaṃ sajātā abhyāyacchanti // (25) Par.?
mārutaṃ trayodaśakapālaṃ nirvaped yasya yamau putrau gāvau vā jāyeyātām // (26) Par.?
nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gauḥ // (27) Par.?
yat trayodaśam // (28) Par.?
prajāpatir vai trayodaśam // (29) Par.?
prajāpatim evāpnoti // (30) Par.?
yad dvādaśaṃ saṃvatsarāt tena // (31) Par.?
yad gāyatry anuvākyā saṃvatsarāt tena // (32) Par.?
yaj jagatī yājyā paśubhyas tena // (33) Par.?
yan mārutīṣṭiḥ paśubhyas tena // (34) Par.?
mārutaṃ saptakapālaṃ nirvaped yatra viḍ rājānaṃ jijyāset // (35) Par.?
agastyasya kayāśubhīyaṃ sāmidhenīś ca syur yājyānuvākyāś ca // (36) Par.?
agastyo vai marudbhya ukṣṇaḥ praukṣat // (37) Par.?
tān indrāyālabhata // (38) Par.?
te vajram ādāyābhyapatan // (39) Par.?
tān vā etenāśamayat // (40) Par.?
tañ śamayaty evaitena // (41) Par.?
saptakapālo bhavati // (42) Par.?
sapta hi marutaḥ // (43) Par.?
viṇ marutaḥ // (44) Par.?
svenaivainān bhāgadheyena śamayati // (45) Par.?
Duration=0.13405680656433 secs.