Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13914
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayateti // (1) Par.?
brūyāddhavir nirvapsyan // (2) Par.?
sa etam ādityaṃ ghṛte caruṃ nirvapet // (3) Par.?
ādityā vā imāḥ prajāḥ // (4) Par.?
tā evopāsarat // (5) Par.?
tā enam avagamayanti // (6) Par.?
saptāśvatthā mayūkhā antarvedi śayīran // (7) Par.?
tānt saṃsthite rathavāhanasya madhyameṣāyām atihanyāt // (8) Par.?
idam aham ādityān badhnāmy āmuṣyāvagama iti // (9) Par.?
ādityān vā etad badhnāti // (10) Par.?
ta enaṃ mokṣamāṇā avagamayanti // (11) Par.?
viśo vīryam apākrāmat // (12) Par.?
tad aśvatthaṃ prāviśat // (13) Par.?
sa tena vīryeṇa bharbharābhavat // (14) Par.?
tad viśa evaitena vīryam avarunddhe // (15) Par.?
yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvapet // (16) Par.?
ādityā vā imāḥ prajāḥ // (17) Par.?
tā evopāsarat // (18) Par.?
tā enam avagamayanti // (19) Par.?
yady eva saptasu // (20) Par.?
trir vai sapta saptādityāḥ // (21) Par.?
tān evopāsarat // (22) Par.?
tā enam avagamayanti // (23) Par.?
yady ekatayīṣu dvayīṣu vāvagacched aparodhukā enaṃ syuḥ // (24) Par.?
atha yat sarvāsv avagacchati tathā hānaparodhyo 'vagacchati // (25) Par.?
sa yadāvagacched athādityebhyo dhārayadvadbhyo ghṛte caruṃ nirvapet // (26) Par.?
ādityā vā aparoddhāraḥ // (27) Par.?
ādityā avagamayitāraḥ // (28) Par.?
ta enaṃ dādhrati // (29) Par.?
adite 'numanyasva satyāśīr iha manā iti // (30) Par.?
niruddhasya rājñaḥ padam ādadīta // (31) Par.?
tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ // (32) Par.?
preta marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhīti // (33) Par.?
tasya gṛhād vrīhīn āhareyuḥ // (34) Par.?
tāṃs tredhā vicinuyāt // (35) Par.?
ye kṛṣṇās tān kṛṣṇājina upanahya nidadhyāt // (36) Par.?
ye śuklās tam ādityaṃ ghṛte caruṃ nirvapet // (37) Par.?
ādityā vā imāḥ prajāḥ // (38) Par.?
tā evopāsarat // (39) Par.?
tā enam avagamayanti // (40) Par.?
atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt // (41) Par.?
yad adya te ghora āsan juhomy eṣāṃ bandhānāṃ pramocanāya // (42) Par.?
yāṃ tvā jano bhūmir iti // (43) Par.?
pramandate // (44) Par.?
nirṛtiṃ tvāhaṃ pariveda viśvatā iti // (45) Par.?
nirṛtigṛhīto vā eṣa yo niruddhaḥ // (46) Par.?
nirṛtyā evainaṃ tena muñcati // (47) Par.?
etad vai viśam avāgan // (48) Par.?
atha vā asya rājyam anavagatam // (49) Par.?
tad ye 'mī kṛṣṇā vrīhayas taṃ vāruṇaṃ ghṛte caruṃ nirvapet // (50) Par.?
varuṇo vai devānāṃ rājā // (51) Par.?
sa rājyasyāvagamayitā // (52) Par.?
tam eva bhāgadheyenopāsarat // (53) Par.?
sa enaṃ rājyam avagamayati // (54) Par.?
etad vai nānāviśyam // (55) Par.?
ubhayīm evaitena viśam avagacchati daivīṃ ca mānuṣīṃ ca // (56) Par.?
Duration=0.11436080932617 secs.