UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13682
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vasāhoma
apāṃ tvauṣadhīnāṃ rasaṃ gṛhṇāmīti vasāhomahavanyāṃ vasāhomaṃ gṛhṇāti // (1)
Par.?
svadhitinā dhārāṃ chinatti // (2)
Par.?
dviḥ pañcāvattinaḥ // (3)
Par.?
śrīr asīti pārśvena vasāhomaṃ prayauti // (4)
Par.?
vātasya tvā dhrajyā iti tenaivāpidadhāti / (5.1)
Par.?
svadhitinā vā prayauti / (5.2)
Par.?
svadhitināpidadhātīty eke // (5.3)
Par.?
atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni // (6)
Par.?
tāni śṛtaiḥ saṃnidhāya saṃmṛśaty aindraḥ prāṇo aṅge aṅga iti // (7)
Par.?
atha haviṣā pracarati // (8)
Par.?
Hauptopfer
indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau // (9)
Par.?
yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti // (10)
Par.?
udrekeṇa diśaḥ pradiśa iti pratidiśaṃ juhoti / (11.1)
Par.?
madhye pañcamena // (11.2)
Par.?
prāñcam uttamaṃ saṃsthāpya namo digbhya ity upatiṣṭhate // (12)
Par.?
vaṣaṭkṛte juhoti // (13) Par.?
atra vā diśaḥ pratiyajet / (14.1)
Par.?
upariṣṭād vā vanaspateḥ sviṣṭakṛto vā // (14.2)
Par.?
pratyākramya juhvām upastīrya sakṛt pṛṣadājyasyopahatya dvir abhighārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau / (15.1)
Par.?
vaṣaṭkṛte juhoti // (15.2)
Par.?
sviṣṭakṛdvad yajamāno 'numantrayate // (16)
Par.?
upary āhavanīye juhvām aupabhṛtāni viparyasyann āhāgnaye sviṣṭakṛte 'nubrūhy agnaye sviṣṭakṛte preṣyeti saṃpraiṣau // (17)
Par.?
vaṣaṭkṛte hutvā pratyākramyāyatane srucau sādayati // (18)
Par.?
Duration=0.20598006248474 secs.