Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13928
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parameṣṭhine dvādaśakapālaṃ nirvaped yaḥ kāmayeta parameṣṭhī syām iti // (1) Par.?
parameṣṭhī vā eṣa devānāṃ yaḥ parameṣṭhī // (2) Par.?
parameṣṭhī rājanyo manuṣyāṇām // (3) Par.?
tam eva bhāgadheyenopāsarat // (4) Par.?
sa enaṃ parameṣṭhinaṃ karoti // (5) Par.?
tasmai dhanuś ca tisraś ca prayacchet // (6) Par.?
agniṣ ṭe tejaḥ prayacchatv indra indriyaṃ pitryāṃ bandhutām iti // (7) Par.?
agnir evāsmai tejaḥ prayacchati // (8) Par.?
indra indriyaṃ pitryāṃ bandhutām // (9) Par.?
vaiśvadevaṃ dvādaśakapālaṃ nirvaped bhrātṛvyavān // (10) Par.?
taṃ barhiṣadaṃ kṛtvā samayā sphyena vyūhet // (11) Par.?
idam ahaṃ māṃ cāmuṃ ca vyūhāmīti // (12) Par.?
yaṃ dviṣyāt tam // (13) Par.?
yad adho 'vamṛdyeta yac ca sphya āśliṣyet tad viṣṇava urukramāyāvadyet // (14) Par.?
viṣṇur evainā antarā vikramate // (15) Par.?
taṃ punaḥ samūhet // (16) Par.?
idam ahaṃ māṃ cāmuṃ ca samūhāmīti // (17) Par.?
yo 'sya priyaḥ syāt tam // (18) Par.?
vaiśvadevīr vā imāḥ prajāḥ // (19) Par.?
tābhir evetaraṃ vyūhati // (20) Par.?
tābhir ātmānaṃ samūhati // (21) Par.?
indrāṇyai caruṃ nirvapet senāyām uttiṣṭhantyām // (22) Par.?
senā vā indrāṇī // (23) Par.?
brahmaṇaivaināṃ purastān mukhato jityai saṃśyati // (24) Par.?
balbajā apīdhme syuḥ // (25) Par.?
śakno vā ete 'dhyutthitāḥ // (26) Par.?
nyāyenaivainām abhinayati // (27) Par.?
yat tasyāṃ senāyāṃ vindeta sā dakṣiṇā // (28) Par.?
vācaspataye caruṃ nirvapeñ śrīkāmaḥ // (29) Par.?
yo vai vāco 'dhyakṣaḥ sa vācaspatiḥ // (30) Par.?
tañ śrīkaraṇam evaitat // (31) Par.?
Duration=0.098803043365479 secs.