Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for concord, harmony

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13929
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye vasumate satīnānām aṣṭākapālaṃ nirvapet / (1.1) Par.?
somāya rudravate śyāmākaṃ carum / (1.2) Par.?
indrāya marutvate naivāram ekādaśakapālam / (1.3) Par.?
varuṇāyādityavate yavamayaṃ carum / (1.4) Par.?
devā anyonyasya śraiṣṭhye 'tiṣṭhamānāś caturdhā vyudakrāman / (1.5) Par.?
agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ / (1.6) Par.?
tān vā etayā bṛhaspatir ayājayat saṃjñānyā / (1.7) Par.?
ta indram evābhisamāvartanta / (1.8) Par.?
indram abhisamajānata / (1.9) Par.?
tad ya etayā yajate tam evābhisamāvartante / (1.10) Par.?
tam abhisaṃjānate / (1.11) Par.?
tad āhuḥ / (1.12) Par.?
aindra ekādaśakapālaḥ kāryā iti / (1.13) Par.?
indraṃ hi te 'bhisamāvartanta / (1.14) Par.?
indram abhisamajānata // (1.15) Par.?
saṃjñānaṃ no divā paśoḥ saṃjñānaṃ naktam arvataḥ / (2.1) Par.?
saṃjñānaṃ naḥ svebhyaḥ saṃjñānam araṇebhyaḥ / (2.2) Par.?
saṃjñānam aśvinā yuvam ihāsmabhyaṃ niyacchatam // (2.3) Par.?
sam indra rāyā sam iṣā rabhemahi saṃ vājaiḥ puruścandrair abhidyubhiḥ / (3.1) Par.?
saṃ devyā pramatyā vīraśuṣmayā goagrayāśvavatyā rabhemahi // (3.2) Par.?
indravāyū susaṃdṛśā suhaveha havāmahe / (4.1) Par.?
yathā naḥ sarvā ij janaḥ saṃgame sumanā asat // (4.2) Par.?
saṃ vo manāṃsi saṃ vratā sam ākūtīr anaṃsata / (5.1) Par.?
amī ye vivratāḥ stha tān vaḥ saṃnamayāmasi // (5.2) Par.?
samānā vā ākūtāni samānā hṛdayāni vaḥ / (6.1) Par.?
samānam astu vo mano yathā vaḥ susahāsati // (6.2) Par.?
samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām / (7.1) Par.?
samānaṃ kratum abhimantrayadhvaṃ samānena vo haviṣā juhomi // (7.2) Par.?
saṃgacchadhvaṃ saṃjānīdhvaṃ saṃ vo manāṃsi jānatām / (8.1) Par.?
devā bhāgaṃ yathā pūrve saṃjānānā upāsate // (8.2) Par.?
Duration=0.07505202293396 secs.