UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12715
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
apaḥ kabandhāny abhyavaharanti // (1.1)
Par.?
prājāpatyena saṃsthāpayatīti vijñāyate // (2.1)
Par.?
api vā sarveṣām eteṣāṃ sthāne vāyave niyutvate śvetam ajaṃ tūparam ālabhate // (3.1)
Par.?
vāyumatī śvetavatī vapāyā yājyānuvākye / (4.1)
Par.?
vāyumatī niyutvatī daivatasya // (4.2)
Par.?
tasya śiraḥ pracchidya mṛdā pralipya nidadhāti // (5.1)
Par.?
vāyavyaḥ kāryā ity uktam // (6.1)
Par.?
tasyāgnaye vaiśvānarāya dvādaśakapālaṃ paśupuroḍāśaṃ nirvapati // (7.1)
Par.?
yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke // (8.1)
Par.?
teneṣṭvā saṃvatsaraṃ na māṃsam aśnīyān na striyam upeyān nopari śayīta // (9.1)
Par.?
api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam // (10.1)
Par.?
yat prāg dīkṣaṇīyāyās tat kṛtvā trihaviṣaṃ dīkṣaṇīyāṃ nirvapati // (11.1)
Par.?
vaiśvānaraṃ dvādaśakapālaṃ tṛtīyaṃ purastād asaṃvatsarabhṛtaḥ // (12.1)
Par.?
yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ / (13.1)
Par.?
viśve devasya netur iti pūrṇāhutiṃ saptamīm // (13.2)
Par.?
yaṃ kāmayeta pramāyukaḥ syād iti tasya sakṛd anudrutya juhuyāt / (14.1) Par.?
prāṇān asya sambhinatti / (14.2)
Par.?
badhiro ha bhavatīti vijñāyate // (14.3)
Par.?
Duration=0.16395902633667 secs.