UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12383
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yad amāvāsyāyām indrāgnī yajati // (1)
Par.?
pratiṣṭhe vā indrāgnī pratiṣṭhityā eva // (2)
Par.?
atha yat saṃnayann indraṃ yajati
mahā indraṃ vā // (3)
Par.?
etaj jyotir vā amāvāsyā // (4)
Par.?
na hyatra candro dṛśyate // (5) Par.?
atha yad asaṃnayan puroḍāśāvantareṇopāṃśvājyasya yajaty ajāmitāyai // (6)
Par.?
atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam // (7)
Par.?
atha yad agniṃ sviṣṭakṛtam antato yajati // (8)
Par.?
eṣa ha vai devebhyo haviḥ prayacchati // (9)
Par.?
yo vā annaṃ vibhajaty antataḥ sa bhajate // (10)
Par.?
atho rudro vai sviṣṭakṛt // (11)
Par.?
antabhāg vā vā eṣaḥ // (12)
Par.?
tasmād enam antato yajati // (13)
Par.?
tasya tacchandasau yājyāpuronuvākye nigado vyavaiti // (14)
Par.?
tenājāmi bhavati // (15)
Par.?
vaṣaṭkṛtyāpa upaspṛśati // (16)
Par.?
śāntir vai bheṣajam āpaḥ // (17)
Par.?
śāntir evaiṣā bheṣajaṃ yajñe kriyate // (18)
Par.?
atha yat pradeśinyām iḍāyāḥ pūrvam añjanam adharauṣṭhe nilimpate // (19)
Par.?
uttaram uttarauṣṭhe // (20)
Par.?
ayaṃ vai loko 'dharauṣṭhaḥ // (21)
Par.?
asau loka uttarauṣṭhaḥ // (22)
Par.?
atha yad oṣṭhāvantareṇa tad idam antarikṣam // (23)
Par.?
tad yat prāśnāti // (24)
Par.?
imān eva tallokān anusaṃtanvan prīṇāti // (25)
Par.?
Duration=0.12058210372925 secs.