Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13931
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vai devebhyo bhāgadheyāni vyakalpayat // (1) Par.?
sa indro 'bravīt // (2) Par.?
yad atiricyate tan mameti // (3) Par.?
tad vā indriyam evātyaricyata // (4) Par.?
tad imāṃl lokān ūrdhvam anūdaśrayata // (5) Par.?
tan naikenāpnon na dvābhyām // (6) Par.?
tat tṛtīyenāptvāvārunddha // (7) Par.?
yat trayaḥ puroḍāśā bhavanty ebhyo vā etal lokebhya indriyaṃ vīryam āptvāvarunddhe // (8) Par.?
uttara uttaraḥ puroḍāśo jyāyān bhavati // (9) Par.?
uttara uttaro hi loko jyāyān // (10) Par.?
indrāya rājñe prathamaḥ // (11) Par.?
indrāya svarājñe madhyamaḥ // (12) Par.?
indrāyādhirājāyottamaḥ // (13) Par.?
etāni vai sarvāṇīndro 'bhavad rājyaṃ svārājyam ādhirājyam // (14) Par.?
etāni sarvāṇi bhavati ya etair yajate // (15) Par.?
sarvam etad bhavati ya evaṃ veda // (16) Par.?
prathamām anūcya madhyamayā yajet // (17) Par.?
madhyamām anūcyottamayā yajet // (18) Par.?
uttamām anūcya prathamayā yajet // (19) Par.?
evam asya sarvā anuvākyā bhavanti sarvā yājyāḥ // (20) Par.?
eṣāṃ lokānāṃ pratiprajñātyai // (21) Par.?
atho anusaṃtatyai // (22) Par.?
indrāya gharmavate sūryavatā ekādaśakapālaṃ nirvapet tejaskāmaḥ // (23) Par.?
tejo vai gharmaḥ // (24) Par.?
tejaḥ sūryaḥ // (25) Par.?
teja evāvarunddhe // (26) Par.?
indrāyendriyavatā ekādaśakapālaṃ nirvapet paśukāmaḥ // (27) Par.?
indriyaṃ vai paśavaḥ // (28) Par.?
indra indriyasya pradātā // (29) Par.?
tam eva bhāgadheyenopāsarat // (30) Par.?
so 'smā indriyaṃ paśūn prayacchati // (31) Par.?
Duration=0.078895092010498 secs.