Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13933
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāyāṃhomucā ekādaśakapālaṃ nirvapet // (1) Par.?
āmayāvinaṃ yājayet // (2) Par.?
eṣā vā indrasya bheṣajā tanūr yad aṃhomuk // (3) Par.?
tam eva bhāgadheyenopāsarat // (4) Par.?
sa enam aṃhaso muñcati // (5) Par.?
indrāya trātra ekādaśakapālaṃ nirvaped yo jyānyā māraṇād aparodhād vā bibhīyāt // (6) Par.?
indro vai trātā // (7) Par.?
indro 'paroddhā // (8) Par.?
tam eva bhāgadheyenopāsarat // (9) Par.?
sa enaṃ trāyate // (10) Par.?
indrāyānvṛjavā ekādaśakapālaṃ nirvapej jyeṣṭhabandhuḥ // (11) Par.?
indriyaṃ vai jyeṣṭhabandhuḥ // (12) Par.?
indriyeṇaivainān anvṛjūn kurute // (13) Par.?
indrāya pravabhrāyaikādaśakapālaṃ nirvapet saṃgrāme // (14) Par.?
pravabhro vā indro vṛtrāya vajraṃ prāharat // (15) Par.?
pravabhra evaibhyo vajraṃ praharati // (16) Par.?
indrāya vaimṛdhāyaikādaśakapālaṃ nirvapet saṃgrāme // (17) Par.?
mṛdho vā eṣa vihanti yaḥ saṃgrāmaṃ jayati // (18) Par.?
mṛdha eva vihate // (19) Par.?
indrāyābhimātighna ekādaśakapālaṃ nirvapet saṃgrāme // (20) Par.?
abhimātīr vā eṣa hanti yaḥ saṃgrāmaṃ jayati // (21) Par.?
abhimātīr eva hate // (22) Par.?
indrāyābhimātiṣāhā ekādaśakapālaṃ nirvaped yaḥ kāmayeta // (23) Par.?
viṣaheya // (24) Par.?
abhayaṃ me syād iti // (25) Par.?
indro vai vṛtrāya vajram udayacchat // (26) Par.?
taṃ dānavā nānvamanyanta // (27) Par.?
tam etena bhāgadheyenānvamanyanta // (28) Par.?
tato vai so 'bhimātīr ahan // (29) Par.?
vṛtram ahan // (30) Par.?
vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati // (31) Par.?
tad vārtraghnam evaitat // (32) Par.?
Duration=0.068443059921265 secs.