UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14139
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rājño nivapanādi karma pratipadyate // (1.1)
Par.?
prāyaṇīyayā pracarya vediṃ vimimīte // (2.1)
Par.?
haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam // (3.1)
Par.?
prāyaṇīyāyā dhrauvād ity etadādi karma pratipadyate // (4.1)
Par.?
ātithyayā pracaryāgniṃ vimimīte // (5.1)
Par.?
haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam // (6.1)
Par.?
samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti // (7.1)
Par.?
yāvān yajamāna ūrdhvabāhus tāvatā veṇunāgniṃ vimimīte // (8.1)
Par.?
trīn prācaś catura udīcaḥ // (9.1)
Par.?
puruṣamātrāṇi pakṣapucchāni // (10.1)
Par.?
ātmā catuḥpuruṣaḥ // (11.1)
Par.?
aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardhayati // (12.1)
Par.?
evam uttarata uttaram // (13.1)
Par.?
prādeśena vitastyā vā paścāt puccham // (14.1)
Par.?
ekavidhaḥ prathamo 'gniḥ / (15.1)
Par.?
dvividho dvitīyaḥ / (15.2)
Par.?
trividhas tṛtīyaḥ / (15.3)
Par.?
ta evam evodyanty aikaśatavidhāt // (15.4)
Par.?
tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam // (16.1)
Par.?
syonā pṛthivi bhavānṛkṣarā niveśanī / (17.1)
Par.?
yacchā naḥ śarma saprathāḥ / (17.2)
Par.?
baḍitthā parvatānām ity etābhyāṃ vimitam agnim ākramante // (17.3) Par.?
Duration=0.18159818649292 secs.