Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15099
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnihotraṃ juhoti // (1.1) Par.?
yad eva kiṃ ca yajamānasya svaṃ tasyaiva tat // (2.1) Par.?
retaḥ siñcati prajanane // (3.1) Par.?
prajananaṃ hi vā agniḥ // (4.1) Par.?
athauṣadhīr antagatā dahati // (5.1) Par.?
tās tato bhūyasīḥ prajāyante // (6.1) Par.?
yat sāyaṃ juhoti // (7.1) Par.?
reta eva tat siñcati // (8.1) Par.?
praiva prātastanena janayati tat // (9.1) Par.?
retaḥ siktaṃ na tvaṣṭrāvikṛtam prajāyate // (10.1) Par.?
yāvaccho vai retasaḥ siktasya tvaṣṭā rūpāṇi vikaroti tāvaccho vai tat prajāyate // (11.1) Par.?
eṣa vai daivyas tvaṣṭā yo yajate // (12.1) Par.?
bahvībhir upatiṣṭhate // (13.1) Par.?
retasa eva siktasya bahuśo rūpāṇi vikaroti // (14.1) Par.?
sa praiva jāyate // (15.1) Par.?
śvaḥśvo bhūyān bhavati ya evaṃ vidvān agnim upatiṣṭhate // (16.1) Par.?
ahar devānām āsīd rātrir asurāṇām // (17.1) Par.?
te 'surā yad devānāṃ vittaṃ vedyam āsīt tena saha rātrim prāviśan // (18.1) Par.?
te devā hīnā amanyanta // (19.1) Par.?
te 'paśyan // (20.1) Par.?
āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti // (21.1) Par.?
te 'gnim astuvan // (22.1) Par.?
sa ebhya stuto rātriyā adhy ahar abhi paśūn nirārjat // (23.1) Par.?
te devāḥ paśūn vittvā kāmān akurvata // (24.1) Par.?
ya evaṃ vidvān agnim upatiṣṭhate paśumān bhavati // (25.1) Par.?
ādityo vā asmāl lokād amuṃ lokam ait // (26.1) Par.?
so 'muṃ lokaṃ gatvā punar imaṃ lokam abhyadhyāyat // (27.1) Par.?
sa imaṃ lokam āgatya mṛtyor abibhet // (28.1) Par.?
mṛtyusaṃyuta iva hy ayaṃ lokaḥ // (29.1) Par.?
so 'manyata // (30.1) Par.?
imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti // (31.1) Par.?
so 'gnim astaut // (32.1) Par.?
sa enaṃ stutaḥ suvargaṃ lokam agamayat // (33.1) Par.?
ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti // (34.1) Par.?
abhi vā eṣo 'gnī ā rohati ya enāv upatiṣṭhate // (35.1) Par.?
yathā khalu vai śreyān abhyārūḍhaḥ kāmayate tathā karoti // (36.1) Par.?
naktam upa tiṣṭhate na prātaḥ // (37.1) Par.?
saṃ hi naktaṃ vratāni sṛjyante // (38.1) Par.?
saha śreyāṃś ca pāpīyāṃś cāsāte // (39.1) Par.?
jyotir vā agniḥ // (40.1) Par.?
tamo rātriḥ // (41.1) Par.?
yan naktam upatiṣṭhate // (42.1) Par.?
jyotiṣaiva tamas tarati // (43.1) Par.?
upastheyo 'gnī3r iti āhuḥ // (44.1) Par.?
manuṣyāyen nvai yo 'harahar āhṛtyāthainaṃ yācati sa in nvai tam upārcchati // (45.1) Par.?
atha ko devān aharahar yāciṣyatīti // (46.1) Par.?
tasmān nopastheyaḥ // (47.1) Par.?
atho khalv āhuḥ āśiṣe vai kaṃ yajamāno yajata iti // (48.1) Par.?
eṣā khalu vā āhitāgner āśīr yad agnim upatiṣṭhate // (49.1) Par.?
tasmād upastheyaḥ // (50.1) Par.?
prajāpatiḥ paśūn asṛjata // (51.1) Par.?
te sṛṣṭā ahorātre prāviśan // (52.1) Par.?
tāñchandobhir anvavindat // (53.1) Par.?
yac chandobhir upatiṣṭhate svam eva tad anvicchati // (54.1) Par.?
na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti // (55.1) Par.?
yo vā agnim pratyaṅṅ upatiṣṭhate praty enam oṣati // (56.1) Par.?
yaḥ parāṅ viṣvaṅ prajayā paśubhir eti // (57.1) Par.?
kavātiryaṅṅ ivopa tiṣṭheta // (58.1) Par.?
nainam pratyoṣati na viṣvaṅ prajayā paśubhir eti // (59.1) Par.?
Duration=0.39010310173035 secs.