Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aindram ekakapālaṃ nirvapet // (1) Par.?
niruddhaṃ yājayet // (2) Par.?
ā prehi paramasyāḥ parāvatā iti yājyānuvākye syātām // (3) Par.?
parāvataṃ vā eṣa gato yo niruddhaḥ // (4) Par.?
parāvata evainam adhy āptvāvagamayati // (5) Par.?
aindraṃ trayodaśakapālaṃ nirvapet // (6) Par.?
niruddhaṃ yājayet // (7) Par.?
atiriktaṃ vai trayodaśam // (8) Par.?
atirikto niruddhaḥ // (9) Par.?
atiriktād evainam atiriktam āptvāvagamayati // (10) Par.?
indrāya vajriṇā ekādaśakapālaṃ nirvapet // (11) Par.?
indrāya vṛtraghna ekādaśakapālam // (12) Par.?
indrāya vṛtratūrā ekādaśakapālaṃ yasya bhrātṛvyaḥ somena yajeta // (13) Par.?
vajraṃ vā eṣa bhrātṛvyāyoñśrayati yaḥ somena yajate // (14) Par.?
yad vajriṇe // (15) Par.?
vajreṇaivāsya vajraṃ stṛṇute // (16) Par.?
yad vṛtraghne // (17) Par.?
bhrātṛvyo vai vṛtraḥ // (18) Par.?
hanty evainam // (19) Par.?
yad vṛtratūre // (20) Par.?
bhrātṛvyo vai vṛtraḥ // (21) Par.?
taraty evainam // (22) Par.?
indrāya kṣetraṃjayāyaikādaśakapālaṃ nirvaped yaḥ kṣetre paśuṣu vā vivadeta // (23) Par.?
indro vai devānāṃ kṣetraṃjayaḥ // (24) Par.?
tam eva bhāgadheyenopāsarat // (25) Par.?
so 'smai kṣetraṃ paśūn jayati // (26) Par.?
indrāyādhirājāyaikādaśakapālaṃ nirvaped yatra rājānaḥ sadṛśā iva syuḥ // (27) Par.?
indro vai devānām adhirājaḥ // (28) Par.?
tam eva bhāgadheyenopāsarat // (29) Par.?
sa enam ādhirājyaṃ gamayati // (30) Par.?
Duration=0.072120189666748 secs.