Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14140
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃ varatrā dadhātaneti saṃpreṣyati // (1.1) Par.?
niṣkṛtāhāvam avaṭam ity avaṭād udakam āhāveṣūtsiñcati // (2.1) Par.?
teṣu balīvardān pāyayanti // (3.1) Par.?
ud yojanam antaryāmam īṣāṃ khagalyaṃ śapham / (4.1) Par.?
aṣṭrāṃ tālaṃ pratīnāham ubhe maṇḍūkyau yujāv iti yugalāṅgalaṃ samprasārayati // (4.2) Par.?
sīrā yuñjantīti dvābhyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ vā // (5.1) Par.?
uṣṭārayoḥ pilvayor atho ābandhanīyayoḥ / (6.1) Par.?
sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ / (6.2) Par.?
ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati // (6.3) Par.?
brahma jajñānam ity eṣā // (7.1) Par.?
anāptā yā vaḥ prathamā yasyāṃ karmāṇi kṛṇvate / (8.1) Par.?
vīrān no atra mā dabhaṃs tad va etat purodadhe / (8.2) Par.?
pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ / (8.3) Par.?
dviṣas taradhyai ṛṇayā na īyase / (8.4) Par.?
sahasradhāre 'va te samasvaran divo nāke madhujihvā asaścataḥ / (8.5) Par.?
asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti // (8.6) Par.?
malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye // (9.1) Par.?
Duration=0.14719796180725 secs.