UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14140
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃ varatrā dadhātaneti saṃpreṣyati // (1.1)
Par.?
niṣkṛtāhāvam avaṭam ity avaṭād udakam āhāveṣūtsiñcati // (2.1)
Par.?
teṣu balīvardān pāyayanti // (3.1)
Par.?
ud yojanam antaryāmam īṣāṃ khagalyaṃ śapham / (4.1)
Par.?
aṣṭrāṃ tālaṃ pratīnāham ubhe maṇḍūkyau yujāv iti yugalāṅgalaṃ samprasārayati // (4.2)
Par.?
sīrā yuñjantīti dvābhyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ vā // (5.1)
Par.?
uṣṭārayoḥ pilvayor atho ābandhanīyayoḥ / (6.1)
Par.?
sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ / (6.2)
Par.?
ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati // (6.3)
Par.?
brahma jajñānam ity eṣā // (7.1)
Par.?
anāptā yā vaḥ prathamā yasyāṃ karmāṇi kṛṇvate / (8.1)
Par.?
vīrān no atra mā dabhaṃs tad va etat purodadhe / (8.2)
Par.?
pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ / (8.3)
Par.?
dviṣas taradhyai ṛṇayā na īyase / (8.4) Par.?
sahasradhāre 'va te samasvaran divo nāke madhujihvā asaścataḥ / (8.5)
Par.?
asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti // (8.6)
Par.?
malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye // (9.1)
Par.?
Duration=0.14719796180725 secs.