Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13936
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasya sānnāyyaṃ candramā abhyudiyād ye puroḍāśyāḥ syus tāṃs tredhā kuryāt // (1) Par.?
ye madhyamās tam agnaye dātre 'ṣṭākapālaṃ nirvapet // (2) Par.?
ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum // (3) Par.?
ye kṣodiṣṭhās taṃ viṣṇave śipiviṣṭāya śṛte carum // (4) Par.?
agnir vai madhyamasya dātā // (5) Par.?
indro jyeṣṭhasya pradātā // (6) Par.?
atha yat kṣodiṣṭhaṃ tañ śipiviṣṭam // (7) Par.?
tad āpnoti // (8) Par.?
paśūn eva // (9) Par.?
somo vā etasyātiricyate yasya sānnāyyaṃ candramā abhyudeti // (10) Par.?
sa vai paśūn evābhyatiricyate // (11) Par.?
yaḥ paśukāmaḥ syāt so 'māvāsyām iṣṭvā vatsān apākuryāt // (12) Par.?
ye puroḍāśyāḥ syus tāṃs tredhā kuryāt // (13) Par.?
ye kṣodiṣṭhās tam agnaye sanimate 'ṣṭākapālaṃ nirvapet // (14) Par.?
ye madhyamās taṃ viṣṇave śipiviṣṭāya śṛte carum // (15) Par.?
ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum // (16) Par.?
agnir evāsmai tad vindati yad iha // (17) Par.?
viṣṇus tad yad antarikṣe // (18) Par.?
indras tad yad divi // (19) Par.?
satvāno gā icchanti // (20) Par.?
yad ete taṇḍulā vibhājyante // (21) Par.?
satvāno vā eta eṣṭāraḥ // (22) Par.?
abhiroddhāra eva // (23) Par.?
āgneyam aṣṭākapālaṃ nirvaped gataśrīḥ // (24) Par.?
tasya gaur dhenur dakṣiṇā // (25) Par.?
sa prāṅ prayāya vaiṣṇavaṃ trikapālam // (26) Par.?
tasya vaḍabā dhenur dakṣiṇā // (27) Par.?
sa prāṅ prayāya giriṃ gatvāpo vā prājāpatyaṃ ghṛte carum // (28) Par.?
tasya puruṣī dhenur dakṣiṇā // (29) Par.?
yad āgneya imāṃ tenākramate // (30) Par.?
yad vaiṣṇavo 'ntarikṣaṃ tena // (31) Par.?
yat prājāpatyo 'muṃ tena lokam // (32) Par.?
yat prāṅ prayāty abhi svid evākramīt // (33) Par.?
yad giriṃ gacchaty apo vāntaṃ svid evāgan // (34) Par.?
yat tisro dhenavo dakṣiṇā // (35) Par.?
trayo vā ime lokāḥ // (36) Par.?
imān asmai lokān dhenur akaḥ // (37) Par.?
imān asmai lokān pradāpayati // (38) Par.?
prattān ha vā asmā imāṃl lokān duhe ya evaṃ veda // (39) Par.?
saumendraṃ caruṃ nirvapeñ śyāmākaṃ somavāmine // (40) Par.?
indro vai tvaṣṭuḥ somam apibad anupahūyamānaḥ // (41) Par.?
tasyordhvaḥ somapītho 'patat // (42) Par.?
te śyāmākā abhavan // (43) Par.?
somapīthena vā eṣa vyṛdhyate yaḥ somaṃ vamiti // (44) Par.?
yat saumyaḥ // (45) Par.?
somapīthenaivainaṃ samardhayati // (46) Par.?
indriyeṇa vā eṣa vīryeṇa vyṛdhyate yaḥ somaṃ vamiti // (47) Par.?
yad aindraḥ // (48) Par.?
indriyeṇaivainaṃ vīryeṇa samardhayati // (49) Par.?
śithira iva hi vā etasya somapīthaḥ // (50) Par.?
athaiṣa somaṃ vamiti // (51) Par.?
yañ śyāmākataṇḍulaiḥ śrīṇāti somapīthasya dhṛtyai // (52) Par.?
Duration=0.099956035614014 secs.