Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13989
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgneyam aṣṭākapālaṃ nirvapen maitrāvaruṇīṃ payasyām // (1) Par.?
āmayāvinaṃ yājayet // (2) Par.?
ṛddhyā evāgneyaḥ // (3) Par.?
atho asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati // (4) Par.?
īśvarā vai payasyā ṛte paśor aśāntā nirmṛjaḥ // (5) Par.?
paśur apy ālabhyaḥ // (6) Par.?
śāntyā anirmārgāya // (7) Par.?
ete vai paśavo yad vrīhayaś ca yavāś ca // (8) Par.?
yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate // (9) Par.?
śāntyā anirmārgāya // (10) Par.?
maitrāvaruṇī brāhmaṇasya syāt // (11) Par.?
maitrāvaruṇo hi brāhmaṇo devatayā // (12) Par.?
aindravāruṇī rājanyasya syāt // (13) Par.?
aindravāruṇo hi rājanyo devatayā // (14) Par.?
āgnivāruṇī vaiśyasya syāt // (15) Par.?
agnir vai sarvā devatāḥ // (16) Par.?
atra vaiśyasyāpi devatā // (17) Par.?
āmayāvinaṃ yājayet // (18) Par.?
svām eva devatāṃ prāyaścittyā upāsarat // (19) Par.?
varuṇagṛhīto vā eṣa ya āmayāvī // (20) Par.?
varuṇād evainaṃ tena muñcati // (21) Par.?
payo vai puruṣaḥ paya etasyāmayati // (22) Par.?
payasaivāsya payo niṣkrīṇāti // (23) Par.?
yad vyūhati // (24) Par.?
vikṛtya hi śalyaṃ madhyato nirharanti // (25) Par.?
tad yakṣmaṃ vāvāsyaitan madhyato nirharanti // (26) Par.?
atha yat punaḥ samuhyāgnaye samavadyati // (27) Par.?
yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet // (28) Par.?
svām eva devatāṃ prāyaścittyā upāsarat // (29) Par.?
varuṇagṛhīto vā eṣa yo bhūtikāmaḥ // (30) Par.?
varuṇād evainaṃ tena muñcati // (31) Par.?
payo vai puruṣaḥ // (32) Par.?
paya eṣa icchati yo bhūtim icchati // (33) Par.?
payasaivāsmai payo 'varunddhe // (34) Par.?
yad vyūhati // (35) Par.?
yajñasya gopīthāya // (36) Par.?
atha yat punaḥ samūhati // (37) Par.?
bhūtyaivainaṃ samūhati // (38) Par.?
grāmakāmaṃ yājayet // (39) Par.?
svām eva devatāṃ prāyaścittyā upāsarat // (40) Par.?
varuṇagṛhīto vā eṣa yo grāmakāmaḥ // (41) Par.?
varuṇād evainaṃ tena muñcati // (42) Par.?
payo vai puruṣaḥ // (43) Par.?
paya eṣa icchati yo grāmam icchati // (44) Par.?
payasaivāsmai payo 'varunddhe // (45) Par.?
yad vyūhati // (46) Par.?
yajñasya gopīthāya // (47) Par.?
atha yat punaḥ samūhati // (48) Par.?
grāmeṇaivainaṃ samūhati // (49) Par.?
ekakapālān juhoti // (50) Par.?
atrātra vai varuṇasya pāśāḥ // (51) Par.?
tata enaṃ muñcati // (52) Par.?
yan nānā juhuyād vikarṣaḥ sa yajñasya // (53) Par.?
agnau sarve hotavyāḥ // (54) Par.?
samṛddhyai // (55) Par.?
yā vāṃ mitrāvaruṇā ojasyā tanūs tayā vāṃ vidhema // (56) Par.?
tayemam amuṃ muñcatam aṃhasaḥ // (57) Par.?
yā vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema // (58) Par.?
tayemam amuṃ muñcatam aṃhasaḥ // (59) Par.?
yā vāṃ mitrāvaruṇau yātavyā tanūs tayā vāṃ vidhema // (60) Par.?
tayemam amuṃ muñcatam aṃhasaḥ // (61) Par.?
yā vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema // (62) Par.?
tayemam amuṃ muñcatam aṃhasaḥ // (63) Par.?
yā vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma // (64) Par.?
tayemam amum amauktam aṃhasaḥ // (65) Par.?
yas te rājan varuṇa deveṣu pāśas taṃ ta etenāvayaje // (66) Par.?
tasmai te svāhā // (67) Par.?
yas te rājan varuṇānne pāśas taṃ ta etenāvayaje // (68) Par.?
tasmai te svāhā // (69) Par.?
yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje // (70) Par.?
tasmai te svāhā // (71) Par.?
yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje // (72) Par.?
tasmai te svāhā // (73) Par.?
ete vai varuṇasya pāśāḥ // (74) Par.?
tata enaṃ muñcati // (75) Par.?
Duration=0.19347810745239 secs.