Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13992
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agner āyur asi // (1.1) Par.?
tenāsmā amuṣmā āyur dehi // (2.1) Par.?
indrasya prāṇo 'si // (3.1) Par.?
prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā // (4.1) Par.?
pitṝṇāṃ prāṇo 'si // (5.1) Par.?
prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā // (6.1) Par.?
viśveṣāṃ devānāṃ prāṇo 'si // (7.1) Par.?
prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā // (8.1) Par.?
bṛhaspateḥ prāṇo 'si // (9.1) Par.?
prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā // (10.1) Par.?
prajāpateḥ prāṇo 'si // (11.1) Par.?
prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā // (12.1) Par.?
yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ / (13.1) Par.?
yad aghriyata tad ghṛtam // (13.2) Par.?
ghṛtasya panthām amṛtasya nābhim indreṇa dattaṃ prayataṃ marudbhiḥ / (14.1) Par.?
tat tvā viṣṇur anvapaśyat tat tveḍā gavy airayat // (14.2) Par.?
pāvamānasya tvā stomena gāyatrasya vartanyopāṃśos tvā vīryeṇotsṛje // (15.1) Par.?
bṛhatā tvā rathaṃtareṇa traiṣṭubhyā vartanyā śukrasya tvā vīryeṇoddhare // (16.1) Par.?
agneṣ ṭvā mātrayā jāgatyā vartanyā devas tvā savitonnayatu jīvātvai jīvanasyāyai // (17.1) Par.?
idaṃ varco agninā dattam āgān mahi rādhaḥ saha ojo balaṃ yat / (18.1) Par.?
dīrghāyutvāya śataśāradāya pratigṛbhṇāmi mahata indriyāya // (18.2) Par.?
imam agnā āyuṣe varcase kṛdhi tigmam ojo varuṇa soma rājan / (19.1) Par.?
mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat // (19.2) Par.?
agnir āyuḥ // (20.1) Par.?
agni
n.s.m.
āyus.
n.s.n.
root
tasya manuṣyā āyuṣkṛtaḥ // (21.1) Par.?
tad
g.s.m.
manuṣya
n.p.m.
āyus
comp.
∞ kṛt.
n.p.m.
root
tenāyuṣāyuṣmān edhi // (22.1) Par.?
tad
i.s.n.
∞ āyus
i.s.n.
∞ āyuṣmat
n.s.m.
root
as.
2. sg., Pre. imp.
brahmāyuḥ // (23.1) Par.?
brahman
n.s.m.
∞ āyus.
n.s.n.
root
tasya brāhmaṇā āyuṣkṛtaḥ // (24.1) Par.?
tad
g.s.m.
āyus
comp.
∞ kṛt.
n.p.m.
root
tenāyuṣāyuṣmān edhi // (25.1) Par.?
tad
i.s.n.
∞ āyus
i.s.n.
∞ āyuṣmat
n.s.m.
root
as.
2. sg., Pre. imp.
yajña āyuḥ // (26.1) Par.?
yajña
n.s.m.
āyus.
n.s.n.
root
tasya dakṣiṇā āyuṣkṛtaḥ // (27.1) Par.?
tad
g.s.m.
āyus
comp.
∞ kṛt.
n.p.f.
root
tenāyuṣāyuṣmān edhi // (28.1) Par.?
tad
i.s.n.
∞ āyus
i.s.n.
∞ āyuṣmat
n.s.m.
root
as.
2. sg., Pre. imp.
amṛtam āyuḥ // (29.1) Par.?
tasya devā āyuṣkṛtaḥ // (30.1) Par.?
tenāyuṣāyuṣmān edhi // (31.1) Par.?
aśvinoḥ prāṇo 'si // (32.1) Par.?
tau te prāṇaṃ dattām // (33.1) Par.?
tena jīva // (34.1) Par.?
mitrāvaruṇayoḥ prāṇo 'si // (35.1) Par.?
tau te prāṇaṃ dattām // (36.1) Par.?
tena jīva // (37.1) Par.?
bṛhaspateḥ prāṇo 'si // (38.1) Par.?
sa te prāṇaṃ dadātu // (39.1) Par.?
tena jīva // (40.1) Par.?
prajāpateḥ parameṣṭhinaḥ prāṇo 'si // (41.1) Par.?
sa te prāṇaṃ dadātu // (42.1) Par.?
tena jīva // (43.1) Par.?
Duration=0.074564218521118 secs.