UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13197
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
lekhādhikāro bhavati vijñāyate ca // (1.1)
Par.?
yā dakṣiṇāvṛtas tā dakṣiṇata upadadhyāt / (2.1)
Par.?
savyāvṛta uttarataḥ / (2.2)
Par.?
ṛjulekhāḥ paścāt purastāc ca / (2.3)
Par.?
tryālikhitā madhye // (2.4)
Par.?
citau hiraṇyaṃ nidhāya cittim acittim iti citikᄆptyābhimṛśati // (3.1)
Par.?
yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam / (4.1)
Par.?
viśve devā aṅgirasaś cinavann ādityās te citim āpūrayantu / (4.2)
Par.?
yās te agne samidhaḥ / (4.3) Par.?
cittim acittim / (4.4)
Par.?
vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai / (4.5)
Par.?
grāvā vaded abhi somasyāṃśunendraṃ śikṣemendunā sutena / (4.6)
Par.?
rāyaspoṣaṃ no dhehi jātaveda ūrjo bhāgaṃ madhumat sūnṛtāvat / (4.7)
Par.?
dadhāma yajñaṃ sunavāma somaṃ yajñena tvām upaśikṣema śakra / (4.8)
Par.?
īśānaṃ tvā śuśrumo vayaṃ dhanānāṃ dhanapate gomad agne / (4.9)
Par.?
aśvāvad bhūri puṣṭaṃ hiraṇyavad annam adhyehi mahyam / (4.10)
Par.?
duhāṃ te dyauḥ pṛthivī payo 'jagaras tvā sodako visarpatu / (4.11)
Par.?
prajāpatinātmānam āprīṇe rikto ma ātmā / (4.12)
Par.?
yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa / (4.13)
Par.?
tasmai rudrāya namo astu devā ity etābhiḥ svayaṃcityābhimṛśati // (4.14)
Par.?
uttarataḥ kṛṣṇo 'śvas tiṣṭhati / (5.1)
Par.?
tam ālabhya cātvālāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati // (6.1)
Par.?
sā citir bhavati // (7.1)
Par.?
Duration=0.23760104179382 secs.