UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15684
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate // (1.1)
Par.?
puṣṭir asi prajananam asīti bastājine savyam // (2.1)
Par.?
tasmād āsandīm ārohati // (3.1)
Par.?
divaṃ proṣṭhinīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam abhimantrayate // (4.1)
Par.?
saptabhiḥ sapta pūrvān annahomāñ juhoti // (5.1)
Par.?
māhendrasya stotraṃ pratyabhiṣicyate yathāgnicityāyām // (6.1)
Par.?
mādhyaṃdinasya savanasya madhyama ukthyaparyāye brahmasāmny upākṛte 'tra sārasvataprabhṛtīn uttarān ālabhante // (7.1)
Par.?
teṣām anabhighāritābhir vapābhiḥ pracarati // (8.1)
Par.?
sārasvatasya vapayā pracarya samavadāyetareṣāṃ vapābhiḥ pracarati // (9.1)
Par.?
sārasvatasya paśupuroḍāśena pracarya naivāreṇa pracarati // (10.1)
Par.?
samānaṃ tu sviṣṭakṛdiḍam // (11.1) Par.?
mahartvijo havirucchiṣṭāśā bhavanti // (12.1)
Par.?
āgnīdhre haviḥśeṣān bhakṣayanti // (13.1)
Par.?
atra sārasvatyantānāṃ daivatena pracarati saṃvādādy eḍāyāḥ / (14.1)
Par.?
ṣoḍaśinā pracarya hotṛcamasamukhyāṃś camasān unnīya bṛhataḥ stotram upākaroti // (15.1)
Par.?
pracaraṇakāle hotṛcamasam adhvaryur ādatte / (16.1)
Par.?
camasāṃś camasādhvaryavaḥ / (16.2)
Par.?
ṛtvija itarān somagrahān // (16.3)
Par.?
surāgrahāṇāṃ mukhyaṃ pratiprasthātādatte / (17.1)
Par.?
vājasṛta itarān surāgrahān // (17.2)
Par.?
Duration=0.15140390396118 secs.