Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13996
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svādvīṃ tvā svādunā tīvrāṃ tīvreṇa śukrāṃ śukreṇa / (1.1) Par.?
devīṃ devenāmṛtām amṛtena sṛjāmi saṃ somena // (1.2) Par.?
somo 'si // (2.1) Par.?
aśvibhyāṃ pacyasva // (3.1) Par.?
sarasvatyai pacyasva // (4.1) Par.?
indrāya sutrāmṇe pacyasva // (5.1) Par.?
punātu te parisrutaṃ somaṃ sūryasya duhitā / (6.1) Par.?
vāreṇa śaśvatā tanā // (6.2) Par.?
vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ / (7.1) Par.?
indrasya yujyaḥ sakhā // (7.2) Par.?
kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya / (8.1) Par.?
ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ // (8.2) Par.?
upayāmagṛhīto 'si // (9.1) Par.?
acchidrāṃ tvācchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmi // (10.1) Par.?
eṣa te yoniḥ // (11.1) Par.?
aśvibhyāṃ tvā // (12.1) Par.?
upayāmagṛhīto 'si // (13.1) Par.?
acchidrāṃ tvācchidreṇa sarasvatyai juṣṭaṃ gṛhṇāmi // (14.1) Par.?
eṣa te yoniḥ // (15.1) Par.?
sarasvatyai tvā // (16.1) Par.?
upayāmagṛhīto 'si // (17.1) Par.?
acchidrāṃ tvācchidreṇendrāya sutrāmṇe juṣṭaṃ gṛhṇāmi // (18.1) Par.?
eṣa te yoniḥ // (19.1) Par.?
indrāya tvā sutrāmṇe // (20.1) Par.?
yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ / (21.1) Par.?
ahaṃ tam asya manasā ghṛtena somaṃ rājānam iha bhakṣayāmi // (21.2) Par.?
nānā hi vāṃ devahitaṃ sadas kṛtaṃ mā saṃsṛkṣāthāṃ parame vyoman / (22.1) Par.?
surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsiṣṭaṃ svaṃ yonim āviśantau // (22.2) Par.?
dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām / (23.1) Par.?
yābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca // (23.2) Par.?
ye bhakṣayanto na vasūny ānaśur yān agnayo anvatapyanta dhiṣṇyāḥ / (24.1) Par.?
yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ viśvakarmā kṛṇotu // (24.2) Par.?
ayajñiyān yajñiyān manyamānaḥ prāṇasya vidvānt samare na dhīraḥ / (25.1) Par.?
eno mahac cakṛvān baddha eṣa taṃ viśvakarman pramuñcā svastaye // (25.2) Par.?
yajamānam ṛṣayā enasāhur vihāya prajām anutapyamānāḥ / (26.1) Par.?
madhavyau stokā apa tau rarādha saṃ nas tābhyāṃ sṛjatu viśvakarmā // (26.2) Par.?
Duration=0.096192121505737 secs.