UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11949
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
katimātra iti // (1)
Par.?
ādes tisro mātrāḥ // (2)
Par.?
abhyādāne hi plavate // (3)
Par.?
makāraś caturthīm // (4)
Par.?
kiṃ sthānam iti // (5)
Par.?
ubhāv oṣṭhau sthānam // (6)
Par.?
nādānupradānakaraṇau ca dvisthānam // (7) Par.?
saṃdhyakṣaram avarṇaleśaḥ kaṇṭhyo yathoktaśeṣaḥ // (8)
Par.?
pūrvo vivṛtakaraṇasthitaś ca // (9)
Par.?
dvitīyaspṛṣṭakaraṇasthitaś ca // (10)
Par.?
na saṃyogo vidyate // (11)
Par.?
ākhyātopasargānudāttasvaritaliṅgavibhaktivacanāni ca saṃsthānādhyāyina ācāryāḥ pūrve babhūvuḥ // (12)
Par.?
śravaṇād eva pratipadyante na kāraṇaṃ pṛcchanti // (13)
Par.?
athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako
babhūvāṃbu pṛthagudgīthadoṣān bhavanto bruvantv iti // (14)
Par.?
tad vācy upalakṣayed varṇākṣarapadāṅkaśaḥ // (15)
Par.?
vibhaktyām ṛṣiniṣevitām iti vācaṃ stuvanti // (16)
Par.?
tasmāt kāraṇaṃ brūmaḥ // (17)
Par.?
varṇānām ayam idaṃ bhaviṣyatīti // (18)
Par.?
ṣaḍaṅgavidas tat tathādhīmahe // (19)
Par.?
kiṃ chanda iti // (20)
Par.?
gāyatraṃ hi chandaḥ // (21)
Par.?
gāyatrī vai devānām ekākṣarā śvetavarṇā ca vyākhyātā // (22)
Par.?
dvau dvādaśakau vargau // (23)
Par.?
etad vai vyākaraṇaṃ dhātvarthavacanaṃ śaikṣyaṃ chandovacanaṃ ca // (24)
Par.?
athottarau dvau dvādaśakau vargau vedarahasikī vyākhyātā // (25)
Par.?
mantraḥ kalpo brāhmaṇam ṛgyajuḥsāmātharvāṇi // (26)
Par.?
eṣā vyāhṛtiś caturṇāṃ vedānām ānupūrveṇoṃ bhūr bhuvaḥ svar iti vyāhṛtayaḥ // (27)
Par.?
Duration=0.042264938354492 secs.