Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14049
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sīsena klībāt kāryā // (1) Par.?
anṛtaṃ vai sīsam // (2) Par.?
anṛtaṃ klībaḥ // (3) Par.?
anṛtaṃ surā // (4) Par.?
anṛtenaivānṛtād anṛtaṃ krīṇāti // (5) Par.?
tad āhuḥ // (6) Par.?
kāryā vaḍabā dakṣiṇeti // (7) Par.?
sṛtvarīva hy eṣā sṛtvarī vaḍabā // (8) Par.?
āśvinaṃ prathamam ālabhante // (9) Par.?
atha sārasvatīm // (10) Par.?
athaindram // (11) Par.?
evam eva vapābhiś carati // (12) Par.?
indra evaiṣu tad adhibhavati // (13) Par.?
aindraḥ punaḥ pracaratāṃ prathamo bhavati // (14) Par.?
indraṃ vā etat punar ālabhante // (15) Par.?
sendriyatvāya // (16) Par.?
aindrī vapānām uttamā bhavaty aindraḥ puroḍāśānāṃ prathamaḥ // (17) Par.?
vīryaṃ vā indraḥ // (18) Par.?
vīrye evainam abhisaṃdhattaḥ // (19) Par.?
prasavāya sāvitraḥ // (20) Par.?
nirvaruṇatvāya vāruṇaḥ // (21) Par.?
madhyato hy eṣa varuṇagṛhītaḥ // (22) Par.?
paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī // (23) Par.?
yad upariṣṭāt puroḍāśo bhavaty apihityā acchidratvāya // (24) Par.?
saha samavattaṃ bhavati saheḍām upahvayante // (25) Par.?
saṃhityai // (26) Par.?
atho iḍāyā avidohāya // (27) Par.?
yad vai sautrāmaṇyā vyṛddhaṃ tad asyāḥ samṛddham // (28) Par.?
yad anyadevatyāḥ puroḍāśā bhavanty anyadevatyāḥ paśavas tad asyā vyṛddhaṃ sat samṛddham // (29) Par.?
ardhaṃ vai prajāpater ātmano dhairyam āsīd ardhaṃ mālvyam // (30) Par.?
yad dhairyaṃ tat purastād akuruta yan mālvyaṃ tat paścāt paryauhata // (31) Par.?
yad dhairyaṃ somo vai sa // (32) Par.?
tato brāhmaṇam asṛjata // (33) Par.?
tasmād brāhmaṇaḥ sarva eva brahmābhi dhīraḥ // (34) Par.?
yan mālvyaṃ surā vai sā // (35) Par.?
tato rājanyam asṛjata // (36) Par.?
tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate // (37) Par.?
mālvyaṃ hi tat // (38) Par.?
pāpmā vai mālvyam // (39) Par.?
tasmād brāhmaṇaḥ surāṃ na pibet // (40) Par.?
pāpmanātmānaṃ net saṃsṛjā iti // (41) Par.?
tad utaitad rāṣṭrīyāya brāhmaṇaṃ brūyāt // (42) Par.?
tad ya evaṃ vidvānt surāṃ pibati na hainaṃ drūṇāti // (43) Par.?
eṣā vai prajāpater vīryavatī tanūḥ // (44) Par.?
vīryaṃ prajāpatiḥ // (45) Par.?
vīryam asmin dadhāti // (46) Par.?
Duration=0.10817193984985 secs.