Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14055
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vṛṣṭir vai devebhyo 'nnādyam apākrāmat // (1) Par.?
tata idaṃ sarvam aśuṣyat // (2) Par.?
te devāḥ prajāpatim evopādhāvan // (3) Par.?
tān vā etayā prajāpatir ayājayat kārīryā // (4) Par.?
tebhyo vṛṣṭim annādyam avārunddha // (5) Par.?
yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ vā purohitaṃ vā yājayet // (6) Par.?
vṛṣṭir vā etebhyo 'nnādyam apakrāmati yatra parjanyo na varṣati // (7) Par.?
yat kārīryā yājayanti vṛṣṭyā annādyasyāvaruddhyai // (8) Par.?
aṣṭau vātahomāḥ // (9) Par.?
aṣṭau diśā iti // (10) Par.?
digbhya evaitair vṛṣṭim āvartayanti // (11) Par.?
māndā vaśā jyotiṣmatīr amasvarīr iti // (12) Par.?
etāni vā apāṃ nāmadheyāni // (13) Par.?
yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati // (14) Par.?
vṛṣṇo aśvasya saṃdānam asīti // (15) Par.?
vṛṣā hy aśvaḥ // (16) Par.?
vṛṣā parjanyaḥ // (17) Par.?
samṛddhyai // (18) Par.?
vṛṣṭyai tvopanahyāmīti // (19) Par.?
vṛṣṭyai hy upanahyati // (20) Par.?
devā vasavyā agne soma sūryeti // (21) Par.?
devatābhir evānvahaṃ vṛṣṭim acchaiti // (22) Par.?
yadi na varṣet tatraiva vaseyuḥ // (23) Par.?
ahorātrābhyām eva vṛṣṭiṃ cyāvayanti // (24) Par.?
karīrāṇi bhavanti // (25) Par.?
vṛṣṭyā annādyasyāvaruddhyai // (26) Par.?
madhūdyutāni bhavanti // (27) Par.?
apāṃ vā eṣa oṣadhīnāṃ rasaḥ // (28) Par.?
apām evainā oṣadhīnāṃ rasenācchaiti // (29) Par.?
rasenaināś cyāvayati // (30) Par.?
agnaye dhāmacchade 'ṣṭākapālaṃ nirvapen mārutaṃ saptakapālaṃ sauryam ekakapālam // (31) Par.?
vṛṣṭikāmaṃ yājayet // (32) Par.?
agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti // (33) Par.?
tāṃ sūryo raśmibhir varṣati // (34) Par.?
ete vai vṛṣṭyāḥ pradātāraḥ // (35) Par.?
tān eva bhāgadheyenopāsarat // (36) Par.?
te 'smai vṛṣṭiṃ prayacchanti // (37) Par.?
sṛjā vṛṣṭiṃ diva ādbhiḥ samudraṃ pṛṇeti // (38) Par.?
imāś caivāmūś ca samasrāṭ // (39) Par.?
ābhir amūr acchaiti // (40) Par.?
ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti // (41) Par.?
imān eva lokān vṛṣṭyai saṃmṛśati // (42) Par.?
Duration=0.12355613708496 secs.