UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12070
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ekapād dvipada iti // (1)
Par.?
vāyur ekapāt // (2)
Par.?
tasyākāśaṃ pādaḥ // (3)
Par.?
candramā dvipāt // (4)
Par.?
tasya pūrvapakṣāparapakṣau pādau // (5)
Par.?
ādityas tripāt // (6)
Par.?
tasyeme lokāḥ pādāḥ // (7)
Par.?
agniḥ ṣaṭpādaḥ // (8)
Par.?
tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādāḥ // (9)
Par.?
teṣāṃ sarveṣāṃ vedā gatir ātmā pratiṣṭhitāś catasro brahmaṇaḥ śākhāḥ // (10)
Par.?
atho āhuḥ ṣaḍ iti mūrtir ākāśaś ceti // (11)
Par.?
yājuṣī gatiḥ // (13)
Par.?
sāmamayaṃ tejaḥ // (14)
Par.?
bhṛgvaṅgirasā māyā // (15)
Par.?
etad brahmaiva yajñaś catuṣpād dviḥ saṃsthita iti // (16)
Par.?
tasya bhṛgvaṅgirasaḥ saṃsthe // (17)
Par.?
atho āhur ekasaṃsthita iti // (18)
Par.?
yaddhotarcāṃ maṇḍalaiḥ karoti pṛthivīṃ tenāpyāyayati // (19)
Par.?
etasyāṃ hy agniś carati // (20)
Par.?
tad apy etad ṛcoktam agnivāsāḥ pṛthivy asitajñūr iti // (21)
Par.?
yad adhvaryur yajuṣā karoty antarikṣaṃ tenāpyāyayati // (22)
Par.?
tasmin vāyur na niviśate katamac ca nāhar iti // (23)
Par.?
tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti // (24)
Par.?
yad udgātā sāmnā karoti divaṃ tenāpyāyayati // (25)
Par.?
tatra hy ādityaḥ śukraś carati // (26)
Par.?
tad apy etad ṛcoktam uccā patantam aruṇaṃ suparṇam iti // (27)
Par.?
yad brahmarcāṃ kāṇḍaiḥ karoty apas tenāpyāyayati // (28)
Par.?
candramā hy apsu carati // (29)
Par.?
tad apy etad ṛcoktaṃ candramā apsv antar iti tāsām oṣadhivanaspatayaḥ kāṇḍāni // (30)
Par.?
tato mūlakāṇḍaparṇapuṣpaphalapraroharasagandhair yajño vartate // (31)
Par.?
adbhiḥ karṇāṇi pravartante // (32)
Par.?
adbhiḥ somo 'bhiṣūyate // (33)
Par.?
tad yad brahmāṇāṃ karṇāṇi karmaṇy āmantrayaty apas tenānujānāti // (34)
Par.?
eṣo hy asya bhāgaḥ // (35)
Par.?
tad yathā bhokṣyamāṇaḥ // (36) Par.?
apa eva prathamam ācāmayed apa upariṣṭād evaṃ yajño 'dbhir eva pravartate // (37)
Par.?
apsu saṃsthāpyate tasmād brahmā purastāddhomasaṃsthitahomair yajño vartate // (38)
Par.?
antarā hi purastāddhomasaṃsthitahomair yajñaṃ parigṛhṇāti // (39)
Par.?
antarā hi bhṛgvaṅgiraso vedān āduhya bhṛgvaṅgirasaḥ somapānaṃ manyante // (40)
Par.?
somātmako hy ayaṃ veda // (41)
Par.?
tad apy etad ṛcoktaṃ somaṃ manyate papivān iti // (42)
Par.?
tad yathemāṃ pṛthivīm udīrṇāṃ jyotiṣā dhūmāyamānāṃ varṣaṃ śamayati // (43)
Par.?
evaṃ brahmā bhṛgvaṅgirobhir vyāhṛtibhir yajñasya viriṣṭaṃ śamayati // (44)
Par.?
agnir ādityāya śamayati // (45)
Par.?
ete 'ṅgirasaḥ // (46)
Par.?
eta idaṃ sarvaṃ samāpnuvanti // (47)
Par.?
vāyur āpaś candramā ity ete bhṛgavaḥ // (48)
Par.?
eta idaṃ sarvaṃ samāpyāyayanti // (49)
Par.?
ekam eva saṃsthaṃ bhavatīti brāhmaṇam // (50)
Par.?
Duration=0.11884999275208 secs.