Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): kāmyapaśubandha, kāmya paśu
Show parallels Show headlines
Use dependency labeler
Chapter id: 15819
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kāmyaiḥ paśubhir amāvāsyāyāṃ paurṇamāsyāṃ vā yajeta // (1.1) Par.?
teṣāṃ nirūḍhapaśubandhavatkalpaḥ // (2.1) Par.?
vāyavyaṃ śvetam iti te brāhmaṇavyākhyātāḥ // (3.1) Par.?
teṣām āvāpikeṣu sthāneṣu yathādevataṃ ṣaḍ ṛco nidadhāti / (4.1) Par.?
vapāyāḥ puroḍāśasya haviṣa iti dve dve // (4.2) Par.?
pīvo'nnāṁ rayivṛdhaḥ sumedhā ity etāni yathāpūrvaṃ yathāliṅgam āmnātāni bhavanti // (5.1) Par.?
sarveṣv ābhicaraṇikeṣu lohitoṣṇīṣā lohitavasanā nivītā ṛtvijaḥ pracaranti malhā iti // (6.1) Par.?
maṇilā ity arthaḥ // (7.1) Par.?
viṣama ālabheteti viṣamaṃ devayajanaṃ syāt paśuṃ vā viṣama ālabheta // (8.1) Par.?
daśarṣabhāyā daivate mīmāṃsā // (9.1) Par.?
ādityā syāt prājāpatyā vaikādaśinadevatā vā yaddevatā vā garbhiṇyaḥ // (10.1) Par.?
paryāriṇīti parihārasūr bhavati // (11.1) Par.?
sphyo yūpa iti sphyākṛtiyūpa agnyāgāriko vā // (12.1) Par.?
tvāṣṭraṃ vaḍabam iti yaṃ pumāṃsaṃ santam ārohati // (13.1) Par.?
apāṃ cauṣadhīnāṃ ca saṃdhāv iti prāvṛṣi śaratpratipattau vā / (14.1) Par.?
api vāpāṃ cauṣadhīnāṃ ca saṃdhau // (14.2) Par.?
viśākho yūpa iti yad ūrdhvaṃ raśanāyās tad viśākham / (15.1) Par.?
yad voparād ubhe śākhe aṣṭāśrī sacaṣāle syātām // (15.2) Par.?
prāśṛṅgo 'vāśṛṅga ukṣā vaśā vehad dhenur vatsa ṛṣabho 'naḍvān punarutsṛṣṭo gomṛga iti gavyāḥ // (16.1) Par.?
annāya vehatam ālabhate / (17.1) Par.?
vāce vehatam / (17.2) Par.?
śraddhāyai vehatam / (17.3) Par.?
brahmaṇa ṛṣabham // (17.4) Par.?
ā gāvo agmann ity upahomāḥ // (18.1) Par.?
mṛtyave vehatam // (19.1) Par.?
tatra bhartāram upajuhuyāt // (20.1) Par.?
sūryācandramobhyāṃ yamau śvetaṃ kṛṣṇam caikayūpe // (21.1) Par.?
adbhyo vehatam // (22.1) Par.?
tatra salilam upajuhuyāt // (23.1) Par.?
bhagāya vāśitām iti // (24.1) Par.?
ya ūrdhvam āśvināt paśavas teṣāṃ sūktakrameṇa vidhiḥ // (25.1) Par.?
Duration=0.04238486289978 secs.