UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15844
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati // (1.1)
Par.?
pracaraṇakāle dakṣiṇārdhāt prathamāṃ devatāṃ yajet / (2.1)
Par.?
madhyād dvitīyām / (2.2)
Par.?
uttarārdhāt tṛtīyām // (2.3)
Par.?
sarveṣām abhigamayann avadyatīty uktam // (3.1)
Par.?
prācyāṃ diśi tvam indreti tisra ṛco vyatyāsam anvāha // (4.1)
Par.?
prathamām anūcya madhyamayā yajet / (5.1)
Par.?
madhyamām anūcyottamayā yajet / (5.2)
Par.?
uttamām anūcya prathamayā yajet // (5.3)
Par.?
evaṃ sarvā yājyāḥ puronuvākyāś ca bhavanti // (6.1)
Par.?
sarvapṛṣṭhāṃ nirvapati // (7.1)
Par.?
yad indrāya rāthaṃtarāyeti yathāsamāmnātaṃ dvādaśasūttāneṣu kapāleṣv adhiśrayati // (8.1)
Par.?
pracaraṇakāle pūrvārdhāt prathamāṃ devatāṃ yajati // (9.1)
Par.?
evam itarāḥ pradakṣiṇam uttarāpavargam // (10.1)
Par.?
samantaṃ paryavadyatīty uktam // (11.1)
Par.?
abhi tvā śūra nonuma iti ṣaḍ ṛco vyatyāsam anvāha // (12.1)
Par.?
na bṛhatyā vaṣaṭkuryāt // (13.1)
Par.?
anuvākyāyāś catvāry akṣarāṇi yājyāṃ gamayet // (14.1)
Par.?
anuṣṭubhaṃ ca ha vā etat sampādayanti paṅktiṃ ceti te manyāmahe // (15.1)
Par.?
abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ / (16.1)
Par.?
īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet // (16.2) Par.?
Duration=0.17630195617676 secs.