Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13955
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asāv ādityo na vyarocata / (1.1) Par.?
tasmai devāḥ prāyaścittim aicchan / (1.2) Par.?
tayaivāsmin rucam adadhuḥ / (1.3) Par.?
yo brahmavarcasakāmaḥ syāt tasmā etāṃ saurīṃ śvetāṃ vaśām ālabheta / (1.4) Par.?
amum evādityaṃ svena bhāgadheyenopadhāvati / (1.5) Par.?
sa evāsmin brahmavarcasaṃ dadhāti / (1.6) Par.?
brahmavarcasy eva bhavati / (1.7) Par.?
bailvo yūpo bhavati / (1.8) Par.?
asau // (1.9) Par.?
vā ādityo yato 'jāyata tato bilva udatiṣṭhat / (2.1) Par.?
sayony eva brahmavarcasam avarunddhe / (2.2) Par.?
brāhmaṇaspatyām babhrukarṇīm ālabhetābhicaran / (2.3) Par.?
vāruṇaṃ daśakapālam purastān nirvapet / (2.4) Par.?
varuṇenaiva bhrātṛvyaṃ grāhayitvā brahmaṇā stṛṇute / (2.5) Par.?
babhrukarṇī bhavati / (2.6) Par.?
etad vai brahmaṇo rūpam / (2.7) Par.?
samṛddhyai / (2.8) Par.?
sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati / (2.9) Par.?
śaramayam barhiḥ śṛṇāti // (2.10) Par.?
evainam / (3.1) Par.?
vaibhīdaka idhmo bhinatty evainam / (3.2) Par.?
vaiṣṇavaṃ vāmanam ālabheta yaṃ yajño nopanamet / (3.3) Par.?
viṣṇur vai yajñaḥ / (3.4) Par.?
viṣṇum eva svena bhāgadheyenopadhāvati / (3.5) Par.?
sa evāsmai yajñam prayacchati / (3.6) Par.?
upainaṃ yajño namati / (3.7) Par.?
vāmano bhavati / (3.8) Par.?
vaiṣṇavo hy eṣa devatayā / (3.9) Par.?
samṛddhyai / (3.10) Par.?
tvāṣṭraṃ vaḍabam ālabheta paśukāmaḥ / (3.11) Par.?
tvaṣṭā vai paśūnām mithunānām // (3.12) Par.?
prajanayitā / (4.1) Par.?
tvaṣṭāram eva svena bhāgadheyenopadhāvati / (4.2) Par.?
sa evāsmai paśūn mithunān prajanayati / (4.3) Par.?
prajā hi vā etasmin paśavaḥ praviṣṭāḥ / (4.4) Par.?
athaiṣa pumānt san vaḍabaḥ sākṣād eva prajām paśūn avarunddhe / (4.5) Par.?
maitraṃ śvetam ālabheta saṃgrāme saṃyatte samayakāmaḥ / (4.6) Par.?
mitram eva svena bhāgadheyenopadhāvati / (4.7) Par.?
sa evainam mitreṇa saṃnayati // (4.8) Par.?
viśālo bhavati / (5.1) Par.?
vyavasāyayaty evainam / (5.2) Par.?
prājāpatyaṃ kṛṣṇam ālabheta vṛṣṭikāmaḥ / (5.3) Par.?
prajāpatir vai vṛṣṭyā īśe / (5.4) Par.?
prajāpatim eva svena bhāgadheyenopadhāvati / (5.5) Par.?
sa evāsmai parjanyaṃ varṣayati / (5.6) Par.?
kṛṣṇo bhavati / (5.7) Par.?
etad vai vṛṣṭyai rūpam / (5.8) Par.?
rūpeṇaiva vṛṣṭim avarunddhe / (5.9) Par.?
śabalo bhavati / (5.10) Par.?
vidyutam evāsmai janayitvā varṣayati / (5.11) Par.?
avāśṛṅgo bhavati / (5.12) Par.?
vṛṣṭim evāsmai niyacchati // (5.13) Par.?
Duration=0.45379090309143 secs.