UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15852
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aindrāvaruṇaṃ puroḍāśaṃ nirupyaindrāvaruṇīṃ payasyāṃ nirvapet // (1.1)
Par.?
udvāsyālaṃkṛtya payasyāyāṃ puroḍāśam avadadhāti // (2.1)
Par.?
etayaiva pracchādyāsādayati // (3.1)
Par.?
athāsmāt pratidiśaṃ payasyāṃ vyūhati // (4.1)
Par.?
yā vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati // (5.1)
Par.?
amuktam iti mantrāntān saṃnamati // (6.1)
Par.?
sahaiva payasyāyāḥ puroḍāśasyāvadyati // (7.1) Par.?
yo vām indrāvaruṇāv agnau srāma ity upahomāḥ // (8.1)
Par.?
agnaye saṃvargāya puroḍāśam aṣṭākapālam ity uktam // (9.1)
Par.?
yukṣvā hi devahūtamān iti pañcadaśa sāmidhenīr anvāha // (10.1)
Par.?
nityayā paridadhāti // (11.1)
Par.?
kuvit su no gaviṣṭaya iti yājyānuvākye // (12.1)
Par.?
yasyājuṣad vidmā hi ta iti saṃyājye // (13.1)
Par.?
citrāpūrṇamāse citrām iṣṭiṃ nirvapet / (14.1)
Par.?
āgneyādīni sapta // (14.2)
Par.?
agne gobhir na ā gahīty upahomāḥ // (15.1)
Par.?
puṣkaleṣu nakṣatreṣūdavasāya kārīryā vṛṣṭikāmo yajeta // (16.1)
Par.?
agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte // (17.1)
Par.?
ramayata marutaḥ śyenamāyinam iti paścādvātaṃ pratimīvati // (18.1)
Par.?
purovātam eva janayaty ehi vāteti // (19.1)
Par.?
kṛṣṇo 'śvaḥ purastāt pratyaṅmukho 'vasthito bhavati // (20.1)
Par.?
tam etena vāsasābhipinaṣṭy abhikrandeti // (21.1)
Par.?
yadi kranded vidhūnuyāc chakṛnmūtraṃ vā kuryād varṣiṣyatīti vidyāt // (22.1)
Par.?
Duration=0.19942998886108 secs.