Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15852
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aindrāvaruṇaṃ puroḍāśaṃ nirupyaindrāvaruṇīṃ payasyāṃ nirvapet // (1.1) Par.?
udvāsyālaṃkṛtya payasyāyāṃ puroḍāśam avadadhāti // (2.1) Par.?
etayaiva pracchādyāsādayati // (3.1) Par.?
athāsmāt pratidiśaṃ payasyāṃ vyūhati // (4.1) Par.?
yā vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati // (5.1) Par.?
amuktam iti mantrāntān saṃnamati // (6.1) Par.?
sahaiva payasyāyāḥ puroḍāśasyāvadyati // (7.1) Par.?
yo vām indrāvaruṇāv agnau srāma ity upahomāḥ // (8.1) Par.?
agnaye saṃvargāya puroḍāśam aṣṭākapālam ity uktam // (9.1) Par.?
yukṣvā hi devahūtamān iti pañcadaśa sāmidhenīr anvāha // (10.1) Par.?
nityayā paridadhāti // (11.1) Par.?
kuvit su no gaviṣṭaya iti yājyānuvākye // (12.1) Par.?
yasyājuṣad vidmā hi ta iti saṃyājye // (13.1) Par.?
citrāpūrṇamāse citrām iṣṭiṃ nirvapet / (14.1) Par.?
āgneyādīni sapta // (14.2) Par.?
agne gobhir na ā gahīty upahomāḥ // (15.1) Par.?
puṣkaleṣu nakṣatreṣūdavasāya kārīryā vṛṣṭikāmo yajeta // (16.1) Par.?
agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte // (17.1) Par.?
ramayata marutaḥ śyenamāyinam iti paścādvātaṃ pratimīvati // (18.1) Par.?
purovātam eva janayaty ehi vāteti // (19.1) Par.?
kṛṣṇo 'śvaḥ purastāt pratyaṅmukho 'vasthito bhavati // (20.1) Par.?
tam etena vāsasābhipinaṣṭy abhikrandeti // (21.1) Par.?
yadi kranded vidhūnuyāc chakṛnmūtraṃ vā kuryād varṣiṣyatīti vidyāt // (22.1) Par.?
Duration=0.19942998886108 secs.