UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 15855
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asitavarṇā harayaḥ suparṇā iti // (1.1)
Par.?
utkare kṛṣṇām āmapakvāṃ sthālīm adbhiḥ pūrayati sṛjā vṛṣṭim iti // (2.1)
Par.?
yadi bhidyeta varṣiṣyatīti vidyāt // (3.1)
Par.?
anasa upastambhane śaṅkau vā kṛṣṇāvir baddhā bhavati // (4.1)
Par.?
abjā asīti tāṃ prokṣati // (5.1)
Par.?
tasyām aśvavad vijñānam upaiti // (6.1)
Par.?
utkare varṣāhūstambaṃ pratiṣṭhāpyonnambhaya pṛthivīm iti varṣāhvāṃ juhoti // (7.1)
Par.?
apāṃ pūrṇāṃ srucaṃ juhotīty eke // (8.1)
Par.?
athainam āhavanīye 'nupraharati // (9.1)
Par.?
athāsya dhūmam anumantrayate hiraṇyakeśo rajaso visāra iti // (10.1)
Par.?
ye devā divibhāgā ity upary āhavanīye kṛṣṇājinam avadhūnoty ūrdhvagrīvaṃ bahiṣṭād viśasanam // (11.1)
Par.?
kṛṣṇaṃ vāsaḥ kṛṣṇo 'śvaḥ kṛṣṇāvir dakṣiṇā // (12.1)
Par.?
atha savakārīry āgneya evāṣṭākapālo 'nupasargaḥ // (13.1)
Par.?
tasyopahomā vātanāmāni yābhiḥ piṇḍīr ābadhnāti juhoti yābhyāṃ ca dhūmam anumantrayate // (14.1)
Par.?
pūrvavat tridhātum adhiśrayati / (15.1) Par.?
yavamayas tu madhye // (15.2)
Par.?
aindrāvaiṣṇavaṃ havir bhavati // (16.1)
Par.?
pra so agna ity uṣṇihakakubhau dhāyye dadhāti // (17.1)
Par.?
agne trī te vājinā trī ṣadhastheti trivatyā paridadhāti // (18.1)
Par.?
saṃ vāṃ karmaṇobhā jigyathur iti yājyānuvākye // (19.1)
Par.?
uttare saṃyājye // (20.1)
Par.?
hiraṇyaṃ tārpyaṃ dhenur iti dakṣiṇā // (21.1)
Par.?
aindrābārhaspatyaṃ caruṃ nirvaped rājanye jāte // (22.1)
Par.?
hiraṇmayaṃ dāma dakṣiṇā dakṣiṇā // (23.1)
Par.?
Duration=0.14867115020752 secs.